पर्जन्य

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *(s)pregʰ- (to scatter, to jerk), see also Latin spurcus, Old Irish arg (a drop), Lithuanian sprogti (a bud, a shoot), Northern Sami sprygg (active, brisk), Old Norse freknur (speckles) (whence English freckle), Avestan 𐬟𐬭𐬀-𐬯𐬞𐬀𐬭𐬈𐬔𐬀 (fra-sparega, twig, branch, something jerked off of a tree), Latin spargo.

Pronunciation

Noun

पर्जन्य • (parjánya) stemm

  1. rain-cloud, cloud
  2. rain

Declension

Masculine a-stem declension of पर्जन्य
singular dual plural
nominative पर्जन्यः (parjányaḥ) पर्जन्यौ (parjányau)
पर्जन्या¹ (parjányā¹)
पर्जन्याः (parjányāḥ)
पर्जन्यासः¹ (parjányāsaḥ¹)
accusative पर्जन्यम् (parjányam) पर्जन्यौ (parjányau)
पर्जन्या¹ (parjányā¹)
पर्जन्यान् (parjányān)
instrumental पर्जन्येन (parjányena) पर्जन्याभ्याम् (parjányābhyām) पर्जन्यैः (parjányaiḥ)
पर्जन्येभिः¹ (parjányebhiḥ¹)
dative पर्जन्याय (parjányāya) पर्जन्याभ्याम् (parjányābhyām) पर्जन्येभ्यः (parjányebhyaḥ)
ablative पर्जन्यात् (parjányāt) पर्जन्याभ्याम् (parjányābhyām) पर्जन्येभ्यः (parjányebhyaḥ)
genitive पर्जन्यस्य (parjányasya) पर्जन्ययोः (parjányayoḥ) पर्जन्यानाम् (parjányānām)
locative पर्जन्ये (parjánye) पर्जन्ययोः (parjányayoḥ) पर्जन्येषु (parjányeṣu)
vocative पर्जन्य (párjanya) पर्जन्यौ (párjanyau)
पर्जन्या¹ (párjanyā¹)
पर्जन्याः (párjanyāḥ)
पर्जन्यासः¹ (párjanyāsaḥ¹)
  • ¹Vedic

Proper noun

पर्जन्य • (parjánya) stemm

  1. (Vedic religion) rain personified or the god of rain (often identified with Indra)

Declension

Masculine a-stem declension of पर्जन्य
singular dual plural
nominative पर्जन्यः (parjányaḥ) पर्जन्यौ (parjányau)
पर्जन्या¹ (parjányā¹)
पर्जन्याः (parjányāḥ)
पर्जन्यासः¹ (parjányāsaḥ¹)
accusative पर्जन्यम् (parjányam) पर्जन्यौ (parjányau)
पर्जन्या¹ (parjányā¹)
पर्जन्यान् (parjányān)
instrumental पर्जन्येन (parjányena) पर्जन्याभ्याम् (parjányābhyām) पर्जन्यैः (parjányaiḥ)
पर्जन्येभिः¹ (parjányebhiḥ¹)
dative पर्जन्याय (parjányāya) पर्जन्याभ्याम् (parjányābhyām) पर्जन्येभ्यः (parjányebhyaḥ)
ablative पर्जन्यात् (parjányāt) पर्जन्याभ्याम् (parjányābhyām) पर्जन्येभ्यः (parjányebhyaḥ)
genitive पर्जन्यस्य (parjányasya) पर्जन्ययोः (parjányayoḥ) पर्जन्यानाम् (parjányānām)
locative पर्जन्ये (parjánye) पर्जन्ययोः (parjányayoḥ) पर्जन्येषु (parjányeṣu)
vocative पर्जन्य (párjanya) पर्जन्यौ (párjanyau)
पर्जन्या¹ (párjanyā¹)
पर्जन्याः (párjanyāḥ)
पर्जन्यासः¹ (párjanyāsaḥ¹)
  • ¹Vedic

References