पर्शान

Sanskrit

Etymology

From Proto-Indo-Aryan *párśaHnas, from Proto-Indo-Iranian *párćaHnas, from Proto-Indo-European *pr̥ḱeh₂. Cognate with Latin porca (lynchet), Lithuanian prapar̃šas (ditch), Welsh rhych (furrow), Old English furh (whence English furrow).

Pronunciation

Noun

पर्शान • (párśāna) stemm

  1. abyss, chasm, precipice
    • c. 1500 BCE – 1000 BCE, Ṛgveda 7.104.5:
      इन्द्रासोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः।
      तपुर्वधेभिरजरेभिरत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम्॥
      indrāsomā vartayataṃ divasparyagnitaptebhiryuvamaśmahanmabhiḥ.
      tapurvadhebhirajarebhiratriṇo ni parśāne vidhyataṃ yantu nisvaram.
      Indra and Soma, cast ye downward out of heaven your deadly darts of stone burning with fiery flame,
      Eternal, scorching darts; plunge the voracious ones within the depth, and let them sink without a sound.

Declension

Masculine a-stem declension of पर्शान
singular dual plural
nominative पर्शानः (párśānaḥ) पर्शानौ (párśānau)
पर्शाना¹ (párśānā¹)
पर्शानाः (párśānāḥ)
पर्शानासः¹ (párśānāsaḥ¹)
accusative पर्शानम् (párśānam) पर्शानौ (párśānau)
पर्शाना¹ (párśānā¹)
पर्शानान् (párśānān)
instrumental पर्शानेन (párśānena) पर्शानाभ्याम् (párśānābhyām) पर्शानैः (párśānaiḥ)
पर्शानेभिः¹ (párśānebhiḥ¹)
dative पर्शानाय (párśānāya) पर्शानाभ्याम् (párśānābhyām) पर्शानेभ्यः (párśānebhyaḥ)
ablative पर्शानात् (párśānāt) पर्शानाभ्याम् (párśānābhyām) पर्शानेभ्यः (párśānebhyaḥ)
genitive पर्शानस्य (párśānasya) पर्शानयोः (párśānayoḥ) पर्शानानाम् (párśānānām)
locative पर्शाने (párśāne) पर्शानयोः (párśānayoḥ) पर्शानेषु (párśāneṣu)
vocative पर्शान (párśāna) पर्शानौ (párśānau)
पर्शाना¹ (párśānā¹)
पर्शानाः (párśānāḥ)
पर्शानासः¹ (párśānāsaḥ¹)
  • ¹Vedic