पशुपति

Hindi

Etymology

From पशु (paśu, animal) + पति (pati, lord).

Pronunciation

  • (Delhi) IPA(key): /pə.ʃʊ.pə.t̪iː/, [pɐ.ʃʊ.pɐ.t̪iː]

Proper noun

पशुपति • (paśupatim

  1. (Hinduism) Shiva, especially as the lord of animals

Further reading

Sanskrit

Alternative scripts

Etymology

Compound of पशु (paśu, cattle, animal) +‎ पति (pati, lord).

Pronunciation

Proper noun

पशुपति • (paśupáti) stemm

  1. (Vedic) "Lord of cattle", an epithet of Rudra; Paśupati is considered in the Vedas, along with Śarva and Bhava, to be a manifestation of Rudra
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.5:
      नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये
      namo bhavāya ca rudrāya ca namaḥ śarvāya ca paśupataye ca
      Homage to Bhava and to Rudra.
      Homage to Śarva and to the lord of cattle.
  2. (Classical Sanskrit) "Lord of animals", an epithet of Shiva
    • c. 400 BCE, Mahābhārata 2.283:
      तथा विद्याधराश्चैव सिद्धाश्चैव तपोधनाः ।
      महादेवं पशुपतिं पर्युपासन्त भारत ॥
      भूतानि च महाराज नानारूपधराण्यथ ।
      राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः ॥
      tathā vidyādharāścaiva siddhāścaiva tapodhanāḥ.
      mahādevaṃ paśupatiṃ paryupāsanta bhārata.
      bhūtāni ca mahārāja nānārūpadharāṇyatha.
      rākṣasāśca mahāraudrāḥ piśācāśca mahābalāḥ.
      A large number of Vidyadharas and Siddhas and ascetics too, O Bharata, approached thither for waiting upon Mahadeva, the Lord of beasts. Many ghostly beings, also, of diverse forms and aspects, and many dreadful Rakshasas and mighty Pisachas [formed the entourage of Shiva].

Declension

Masculine i-stem declension of पशुपति
singular dual plural
nominative पशुपतिः (paśupátiḥ) पशुपती (paśupátī) पशुपतयः (paśupátayaḥ)
accusative पशुपतिम् (paśupátim) पशुपती (paśupátī) पशुपतीन् (paśupátīn)
instrumental पशुपतिना (paśupátinā)
पशुपत्या¹ (paśupátyā¹)
पशुपतिभ्याम् (paśupátibhyām) पशुपतिभिः (paśupátibhiḥ)
dative पशुपतये (paśupátaye) पशुपतिभ्याम् (paśupátibhyām) पशुपतिभ्यः (paśupátibhyaḥ)
ablative पशुपतेः (paśupáteḥ)
पशुपत्यः¹ (paśupátyaḥ¹)
पशुपतिभ्याम् (paśupátibhyām) पशुपतिभ्यः (paśupátibhyaḥ)
genitive पशुपतेः (paśupáteḥ)
पशुपत्यः¹ (paśupátyaḥ¹)
पशुपत्योः (paśupátyoḥ) पशुपतीनाम् (paśupátīnām)
locative पशुपतौ (paśupátau)
पशुपता¹ (paśupátā¹)
पशुपत्योः (paśupátyoḥ) पशुपतिषु (paśupátiṣu)
vocative पशुपते (páśupate) पशुपती (páśupatī) पशुपतयः (páśupatayaḥ)
  • ¹Vedic

Derived terms

Descendants

  • Kannada: ಪಶುಪತಿ (paśupati)
  • Malayalam: പശുപതി (paśupati)
  • Tamil: பசுபதி (pacupati)
  • Telugu: పశుపతి (paśupati)

References