पाशुपत

Hindi

Etymology

Borrowed from Sanskrit पाशुपत (pāśupata).

Pronunciation

  • (Delhi) IPA(key): /pɑː.ʃʊ.pət̪/, [päː.ʃʊ.pɐt̪]

Adjective

पाशुपत • (pāśupat) (indeclinable)

  1. (Shaivism) pertaining to Pashupata Shaivism

Noun

पाशुपत • (pāśupatm

  1. (Shaivism) a Pashupata Shaivite

Declension

Declension of पाशुपत (masc cons-stem)
singular plural
direct पाशुपत
pāśupat
पाशुपत
pāśupat
oblique पाशुपत
pāśupat
पाशुपतों
pāśupatõ
vocative पाशुपत
pāśupat
पाशुपतो
pāśupato

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of पशुपति (paśupati).

Pronunciation

Adjective

पाशुपत • (pāśupata) stem

  1. pertaining to Shiva Pashupati

Declension

Masculine a-stem declension of पाशुपत
singular dual plural
nominative पाशुपतः (pāśupataḥ) पाशुपतौ (pāśupatau)
पाशुपता¹ (pāśupatā¹)
पाशुपताः (pāśupatāḥ)
पाशुपतासः¹ (pāśupatāsaḥ¹)
accusative पाशुपतम् (pāśupatam) पाशुपतौ (pāśupatau)
पाशुपता¹ (pāśupatā¹)
पाशुपतान् (pāśupatān)
instrumental पाशुपतेन (pāśupatena) पाशुपताभ्याम् (pāśupatābhyām) पाशुपतैः (pāśupataiḥ)
पाशुपतेभिः¹ (pāśupatebhiḥ¹)
dative पाशुपताय (pāśupatāya) पाशुपताभ्याम् (pāśupatābhyām) पाशुपतेभ्यः (pāśupatebhyaḥ)
ablative पाशुपतात् (pāśupatāt) पाशुपताभ्याम् (pāśupatābhyām) पाशुपतेभ्यः (pāśupatebhyaḥ)
genitive पाशुपतस्य (pāśupatasya) पाशुपतयोः (pāśupatayoḥ) पाशुपतानाम् (pāśupatānām)
locative पाशुपते (pāśupate) पाशुपतयोः (pāśupatayoḥ) पाशुपतेषु (pāśupateṣu)
vocative पाशुपत (pāśupata) पाशुपतौ (pāśupatau)
पाशुपता¹ (pāśupatā¹)
पाशुपताः (pāśupatāḥ)
पाशुपतासः¹ (pāśupatāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of पाशुपती
singular dual plural
nominative पाशुपती (pāśupatī) पाशुपत्यौ (pāśupatyau)
पाशुपती¹ (pāśupatī¹)
पाशुपत्यः (pāśupatyaḥ)
पाशुपतीः¹ (pāśupatīḥ¹)
accusative पाशुपतीम् (pāśupatīm) पाशुपत्यौ (pāśupatyau)
पाशुपती¹ (pāśupatī¹)
पाशुपतीः (pāśupatīḥ)
instrumental पाशुपत्या (pāśupatyā) पाशुपतीभ्याम् (pāśupatībhyām) पाशुपतीभिः (pāśupatībhiḥ)
dative पाशुपत्यै (pāśupatyai) पाशुपतीभ्याम् (pāśupatībhyām) पाशुपतीभ्यः (pāśupatībhyaḥ)
ablative पाशुपत्याः (pāśupatyāḥ)
पाशुपत्यै² (pāśupatyai²)
पाशुपतीभ्याम् (pāśupatībhyām) पाशुपतीभ्यः (pāśupatībhyaḥ)
genitive पाशुपत्याः (pāśupatyāḥ)
पाशुपत्यै² (pāśupatyai²)
पाशुपत्योः (pāśupatyoḥ) पाशुपतीनाम् (pāśupatīnām)
locative पाशुपत्याम् (pāśupatyām) पाशुपत्योः (pāśupatyoḥ) पाशुपतीषु (pāśupatīṣu)
vocative पाशुपति (pāśupati) पाशुपत्यौ (pāśupatyau)
पाशुपती¹ (pāśupatī¹)
पाशुपत्यः (pāśupatyaḥ)
पाशुपतीः¹ (pāśupatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पाशुपत
singular dual plural
nominative पाशुपतम् (pāśupatam) पाशुपते (pāśupate) पाशुपतानि (pāśupatāni)
पाशुपता¹ (pāśupatā¹)
accusative पाशुपतम् (pāśupatam) पाशुपते (pāśupate) पाशुपतानि (pāśupatāni)
पाशुपता¹ (pāśupatā¹)
instrumental पाशुपतेन (pāśupatena) पाशुपताभ्याम् (pāśupatābhyām) पाशुपतैः (pāśupataiḥ)
पाशुपतेभिः¹ (pāśupatebhiḥ¹)
dative पाशुपताय (pāśupatāya) पाशुपताभ्याम् (pāśupatābhyām) पाशुपतेभ्यः (pāśupatebhyaḥ)
ablative पाशुपतात् (pāśupatāt) पाशुपताभ्याम् (pāśupatābhyām) पाशुपतेभ्यः (pāśupatebhyaḥ)
genitive पाशुपतस्य (pāśupatasya) पाशुपतयोः (pāśupatayoḥ) पाशुपतानाम् (pāśupatānām)
locative पाशुपते (pāśupate) पाशुपतयोः (pāśupatayoḥ) पाशुपतेषु (pāśupateṣu)
vocative पाशुपत (pāśupata) पाशुपते (pāśupate) पाशुपतानि (pāśupatāni)
पाशुपता¹ (pāśupatā¹)
  • ¹Vedic

Noun

पाशुपत • (pāśupata) stemm

  1. a Pashupata Shaivite

Declension

Masculine a-stem declension of पाशुपत
singular dual plural
nominative पाशुपतः (pāśupataḥ) पाशुपतौ (pāśupatau)
पाशुपता¹ (pāśupatā¹)
पाशुपताः (pāśupatāḥ)
पाशुपतासः¹ (pāśupatāsaḥ¹)
accusative पाशुपतम् (pāśupatam) पाशुपतौ (pāśupatau)
पाशुपता¹ (pāśupatā¹)
पाशुपतान् (pāśupatān)
instrumental पाशुपतेन (pāśupatena) पाशुपताभ्याम् (pāśupatābhyām) पाशुपतैः (pāśupataiḥ)
पाशुपतेभिः¹ (pāśupatebhiḥ¹)
dative पाशुपताय (pāśupatāya) पाशुपताभ्याम् (pāśupatābhyām) पाशुपतेभ्यः (pāśupatebhyaḥ)
ablative पाशुपतात् (pāśupatāt) पाशुपताभ्याम् (pāśupatābhyām) पाशुपतेभ्यः (pāśupatebhyaḥ)
genitive पाशुपतस्य (pāśupatasya) पाशुपतयोः (pāśupatayoḥ) पाशुपतानाम् (pāśupatānām)
locative पाशुपते (pāśupate) पाशुपतयोः (pāśupatayoḥ) पाशुपतेषु (pāśupateṣu)
vocative पाशुपत (pāśupata) पाशुपतौ (pāśupatau)
पाशुपता¹ (pāśupatā¹)
पाशुपताः (pāśupatāḥ)
पाशुपतासः¹ (pāśupatāsaḥ¹)
  • ¹Vedic

Proper noun

पाशुपत • (pāśupata) stemn

  1. name of a celebrated weapon given by Shiva to Arjuna (MBh.)
  2. name of a place sacred to Shiva Pashupati

Declension

Neuter a-stem declension of पाशुपत
singular dual plural
nominative पाशुपतम् (pāśupatam) पाशुपते (pāśupate) पाशुपतानि (pāśupatāni)
पाशुपता¹ (pāśupatā¹)
accusative पाशुपतम् (pāśupatam) पाशुपते (pāśupate) पाशुपतानि (pāśupatāni)
पाशुपता¹ (pāśupatā¹)
instrumental पाशुपतेन (pāśupatena) पाशुपताभ्याम् (pāśupatābhyām) पाशुपतैः (pāśupataiḥ)
पाशुपतेभिः¹ (pāśupatebhiḥ¹)
dative पाशुपताय (pāśupatāya) पाशुपताभ्याम् (pāśupatābhyām) पाशुपतेभ्यः (pāśupatebhyaḥ)
ablative पाशुपतात् (pāśupatāt) पाशुपताभ्याम् (pāśupatābhyām) पाशुपतेभ्यः (pāśupatebhyaḥ)
genitive पाशुपतस्य (pāśupatasya) पाशुपतयोः (pāśupatayoḥ) पाशुपतानाम् (pāśupatānām)
locative पाशुपते (pāśupate) पाशुपतयोः (pāśupatayoḥ) पाशुपतेषु (pāśupateṣu)
vocative पाशुपत (pāśupata) पाशुपते (pāśupate) पाशुपतानि (pāśupatāni)
पाशुपता¹ (pāśupatā¹)
  • ¹Vedic

References