पश्चात्ताप

Sanskrit

Alternative scripts

Etymology

पश्चात् (paścāt, after) +‎ ताप (tāpa, heat, pain).

Pronunciation

  • (Vedic) IPA(key): /pɐɕ.t͡ɕɑːt.tɑː.pɐ/, [pɐɕ.t͡ɕɑːt̚.tɑː.pɐ]
  • (Classical Sanskrit) IPA(key): /pɐɕ.t͡ɕɑːt̪.t̪ɑː.pɐ/, [pɐɕ.t͡ɕɑːt̪̚.t̪ɑː.pɐ]

Noun

पश्चात्ताप • (paścāttāpa) stemm

  1. "after-pain", sorrow, regret, repentance
  2. (drama) repentance at something rejected or omitted from want of judgment

Declension

Masculine a-stem declension of पश्चात्ताप
singular dual plural
nominative पश्चात्तापः (paścāttāpaḥ) पश्चात्तापौ (paścāttāpau)
पश्चात्तापा¹ (paścāttāpā¹)
पश्चात्तापाः (paścāttāpāḥ)
पश्चात्तापासः¹ (paścāttāpāsaḥ¹)
accusative पश्चात्तापम् (paścāttāpam) पश्चात्तापौ (paścāttāpau)
पश्चात्तापा¹ (paścāttāpā¹)
पश्चात्तापान् (paścāttāpān)
instrumental पश्चात्तापेन (paścāttāpena) पश्चात्तापाभ्याम् (paścāttāpābhyām) पश्चात्तापैः (paścāttāpaiḥ)
पश्चात्तापेभिः¹ (paścāttāpebhiḥ¹)
dative पश्चात्तापाय (paścāttāpāya) पश्चात्तापाभ्याम् (paścāttāpābhyām) पश्चात्तापेभ्यः (paścāttāpebhyaḥ)
ablative पश्चात्तापात् (paścāttāpāt) पश्चात्तापाभ्याम् (paścāttāpābhyām) पश्चात्तापेभ्यः (paścāttāpebhyaḥ)
genitive पश्चात्तापस्य (paścāttāpasya) पश्चात्तापयोः (paścāttāpayoḥ) पश्चात्तापानाम् (paścāttāpānām)
locative पश्चात्तापे (paścāttāpe) पश्चात्तापयोः (paścāttāpayoḥ) पश्चात्तापेषु (paścāttāpeṣu)
vocative पश्चात्ताप (paścāttāpa) पश्चात्तापौ (paścāttāpau)
पश्चात्तापा¹ (paścāttāpā¹)
पश्चात्तापाः (paścāttāpāḥ)
पश्चात्तापासः¹ (paścāttāpāsaḥ¹)
  • ¹Vedic

Descendants

  • Sauraseni Prakrit: 𑀧𑀘𑁆𑀙𑀼𑀢𑁆𑀢𑀸𑀯𑀺𑀅 (pacchuttāvia, repented)

References