पाण्डव

Hindi

Pronunciation

  • (Delhi) IPA(key): /pɑːɳ.ɖəʋ/, [pä̃ːɳ.ɖɐʋ]

Proper noun

पाण्डव • (pāṇḍavm (Urdu spelling پانڈو)

  1. alternative spelling of पांडव (pāṇḍav)

Declension

Declension of पाण्डव (masc cons-stem)
singular plural
direct पाण्डव
pāṇḍav
पाण्डव
pāṇḍav
oblique पाण्डव
pāṇḍav
पाण्डवों
pāṇḍavõ
vocative पाण्डव
pāṇḍav
पाण्डवो
pāṇḍavo

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of पाण्डु (pāṇḍú, Pandu).

Pronunciation

Adjective

पाण्डव • (pāṇḍava) stem

  1. relating to, belonging to, or coming from Pandu or his descendants

Declension

Masculine a-stem declension of पाण्डव
singular dual plural
nominative पाण्डवः (pāṇḍavaḥ) पाण्डवौ (pāṇḍavau)
पाण्डवा¹ (pāṇḍavā¹)
पाण्डवाः (pāṇḍavāḥ)
पाण्डवासः¹ (pāṇḍavāsaḥ¹)
accusative पाण्डवम् (pāṇḍavam) पाण्डवौ (pāṇḍavau)
पाण्डवा¹ (pāṇḍavā¹)
पाण्डवान् (pāṇḍavān)
instrumental पाण्डवेन (pāṇḍavena) पाण्डवाभ्याम् (pāṇḍavābhyām) पाण्डवैः (pāṇḍavaiḥ)
पाण्डवेभिः¹ (pāṇḍavebhiḥ¹)
dative पाण्डवाय (pāṇḍavāya) पाण्डवाभ्याम् (pāṇḍavābhyām) पाण्डवेभ्यः (pāṇḍavebhyaḥ)
ablative पाण्डवात् (pāṇḍavāt) पाण्डवाभ्याम् (pāṇḍavābhyām) पाण्डवेभ्यः (pāṇḍavebhyaḥ)
genitive पाण्डवस्य (pāṇḍavasya) पाण्डवयोः (pāṇḍavayoḥ) पाण्डवानाम् (pāṇḍavānām)
locative पाण्डवे (pāṇḍave) पाण्डवयोः (pāṇḍavayoḥ) पाण्डवेषु (pāṇḍaveṣu)
vocative पाण्डव (pāṇḍava) पाण्डवौ (pāṇḍavau)
पाण्डवा¹ (pāṇḍavā¹)
पाण्डवाः (pāṇḍavāḥ)
पाण्डवासः¹ (pāṇḍavāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of पाण्डवी
singular dual plural
nominative पाण्डवी (pāṇḍavī) पाण्डव्यौ (pāṇḍavyau)
पाण्डवी¹ (pāṇḍavī¹)
पाण्डव्यः (pāṇḍavyaḥ)
पाण्डवीः¹ (pāṇḍavīḥ¹)
accusative पाण्डवीम् (pāṇḍavīm) पाण्डव्यौ (pāṇḍavyau)
पाण्डवी¹ (pāṇḍavī¹)
पाण्डवीः (pāṇḍavīḥ)
instrumental पाण्डव्या (pāṇḍavyā) पाण्डवीभ्याम् (pāṇḍavībhyām) पाण्डवीभिः (pāṇḍavībhiḥ)
dative पाण्डव्यै (pāṇḍavyai) पाण्डवीभ्याम् (pāṇḍavībhyām) पाण्डवीभ्यः (pāṇḍavībhyaḥ)
ablative पाण्डव्याः (pāṇḍavyāḥ)
पाण्डव्यै² (pāṇḍavyai²)
पाण्डवीभ्याम् (pāṇḍavībhyām) पाण्डवीभ्यः (pāṇḍavībhyaḥ)
genitive पाण्डव्याः (pāṇḍavyāḥ)
पाण्डव्यै² (pāṇḍavyai²)
पाण्डव्योः (pāṇḍavyoḥ) पाण्डवीनाम् (pāṇḍavīnām)
locative पाण्डव्याम् (pāṇḍavyām) पाण्डव्योः (pāṇḍavyoḥ) पाण्डवीषु (pāṇḍavīṣu)
vocative पाण्डवि (pāṇḍavi) पाण्डव्यौ (pāṇḍavyau)
पाण्डवी¹ (pāṇḍavī¹)
पाण्डव्यः (pāṇḍavyaḥ)
पाण्डवीः¹ (pāṇḍavīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पाण्डव
singular dual plural
nominative पाण्डवम् (pāṇḍavam) पाण्डवे (pāṇḍave) पाण्डवानि (pāṇḍavāni)
पाण्डवा¹ (pāṇḍavā¹)
accusative पाण्डवम् (pāṇḍavam) पाण्डवे (pāṇḍave) पाण्डवानि (pāṇḍavāni)
पाण्डवा¹ (pāṇḍavā¹)
instrumental पाण्डवेन (pāṇḍavena) पाण्डवाभ्याम् (pāṇḍavābhyām) पाण्डवैः (pāṇḍavaiḥ)
पाण्डवेभिः¹ (pāṇḍavebhiḥ¹)
dative पाण्डवाय (pāṇḍavāya) पाण्डवाभ्याम् (pāṇḍavābhyām) पाण्डवेभ्यः (pāṇḍavebhyaḥ)
ablative पाण्डवात् (pāṇḍavāt) पाण्डवाभ्याम् (pāṇḍavābhyām) पाण्डवेभ्यः (pāṇḍavebhyaḥ)
genitive पाण्डवस्य (pāṇḍavasya) पाण्डवयोः (pāṇḍavayoḥ) पाण्डवानाम् (pāṇḍavānām)
locative पाण्डवे (pāṇḍave) पाण्डवयोः (pāṇḍavayoḥ) पाण्डवेषु (pāṇḍaveṣu)
vocative पाण्डव (pāṇḍava) पाण्डवे (pāṇḍave) पाण्डवानि (pāṇḍavāni)
पाण्डवा¹ (pāṇḍavā¹)
  • ¹Vedic

Proper noun

पाण्डव • (pāṇḍava) stemm

  1. a son of Pandu, a Pandava
  2. (in the plural) the five Pandavas

Declension

Masculine a-stem declension of पाण्डव
singular dual plural
nominative पाण्डवः (pāṇḍavaḥ) पाण्डवौ (pāṇḍavau)
पाण्डवा¹ (pāṇḍavā¹)
पाण्डवाः (pāṇḍavāḥ)
पाण्डवासः¹ (pāṇḍavāsaḥ¹)
accusative पाण्डवम् (pāṇḍavam) पाण्डवौ (pāṇḍavau)
पाण्डवा¹ (pāṇḍavā¹)
पाण्डवान् (pāṇḍavān)
instrumental पाण्डवेन (pāṇḍavena) पाण्डवाभ्याम् (pāṇḍavābhyām) पाण्डवैः (pāṇḍavaiḥ)
पाण्डवेभिः¹ (pāṇḍavebhiḥ¹)
dative पाण्डवाय (pāṇḍavāya) पाण्डवाभ्याम् (pāṇḍavābhyām) पाण्डवेभ्यः (pāṇḍavebhyaḥ)
ablative पाण्डवात् (pāṇḍavāt) पाण्डवाभ्याम् (pāṇḍavābhyām) पाण्डवेभ्यः (pāṇḍavebhyaḥ)
genitive पाण्डवस्य (pāṇḍavasya) पाण्डवयोः (pāṇḍavayoḥ) पाण्डवानाम् (pāṇḍavānām)
locative पाण्डवे (pāṇḍave) पाण्डवयोः (pāṇḍavayoḥ) पाण्डवेषु (pāṇḍaveṣu)
vocative पाण्डव (pāṇḍava) पाण्डवौ (pāṇḍavau)
पाण्डवा¹ (pāṇḍavā¹)
पाण्डवाः (pāṇḍavāḥ)
पाण्डवासः¹ (pāṇḍavāsaḥ¹)
  • ¹Vedic

Descendants

  • Prakrit: 𑀧𑀁𑀟𑀯 (paṃḍava)
  • Hindustani: (learned)
    Hindi: पांडव (pāṇḍav)
    Urdu: پانڈو (pāṇḍav)
  • English: Pandava (learned)

Further reading