पार्थिव

Hindi

Etymology

Borrowed from Sanskrit पार्थिव (pārthiva).

Pronunciation

  • (Delhi) IPA(key): /pɑːɾ.t̪ʰɪʋ/, [päːɾ.t̪ʰɪʋ]

Adjective

पार्थिव • (pārthiv) (indeclinable)

  1. earthly, earthen; of the earth

Sanskrit

FWOTD – 24 April 2018

Alternative scripts

Etymology

Vṛddhi derivative of पृथिवी (pṛthivī́, earth)

Pronunciation

Adjective

पार्थिव • (pā́rthiva) stem

  1. earthly, earthen; of the earth
    • c. 1500 BCE – 1000 BCE, Ṛgveda 4.53.3:
      आप्रा॒ रजां॑सि दि॒व्यानि॒ पार्थि॑वा॒ श्लोकं॑ दे॒वः कृ॑णुते॒ स्वाय॒ धर्म॑णे ।
      प्र बा॒हू अ॑स्राक्सवि॒ता सवी॑मनि निवे॒शय॑न्प्रसु॒वन्न॒क्तुभि॒र्जग॑त् ॥
      ā́prā rájāṃsi divyā́ni pā́rthivā ślókaṃ deváḥ kṛṇute svā́ya dhármaṇe.
      prá bāhū́ asrāksavitā́ sávīmani niveśáyanprasuvánnaktúbhirjágat.
      The divine (Savitā) fills (with radiance) the celestial and terrestrial regions, and boasts of his own function; Savitā puts forth his arms or (the work of) production, regulating the world, and animating it with light.

Declension

Masculine a-stem declension of पार्थिव
singular dual plural
nominative पार्थिवः (pā́rthivaḥ) पार्थिवौ (pā́rthivau)
पार्थिवा¹ (pā́rthivā¹)
पार्थिवाः (pā́rthivāḥ)
पार्थिवासः¹ (pā́rthivāsaḥ¹)
accusative पार्थिवम् (pā́rthivam) पार्थिवौ (pā́rthivau)
पार्थिवा¹ (pā́rthivā¹)
पार्थिवान् (pā́rthivān)
instrumental पार्थिवेन (pā́rthivena) पार्थिवाभ्याम् (pā́rthivābhyām) पार्थिवैः (pā́rthivaiḥ)
पार्थिवेभिः¹ (pā́rthivebhiḥ¹)
dative पार्थिवाय (pā́rthivāya) पार्थिवाभ्याम् (pā́rthivābhyām) पार्थिवेभ्यः (pā́rthivebhyaḥ)
ablative पार्थिवात् (pā́rthivāt) पार्थिवाभ्याम् (pā́rthivābhyām) पार्थिवेभ्यः (pā́rthivebhyaḥ)
genitive पार्थिवस्य (pā́rthivasya) पार्थिवयोः (pā́rthivayoḥ) पार्थिवानाम् (pā́rthivānām)
locative पार्थिवे (pā́rthive) पार्थिवयोः (pā́rthivayoḥ) पार्थिवेषु (pā́rthiveṣu)
vocative पार्थिव (pā́rthiva) पार्थिवौ (pā́rthivau)
पार्थिवा¹ (pā́rthivā¹)
पार्थिवाः (pā́rthivāḥ)
पार्थिवासः¹ (pā́rthivāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of पार्थिवी
singular dual plural
nominative पार्थिवी (pā́rthivī) पार्थिव्यौ (pā́rthivyau)
पार्थिवी¹ (pā́rthivī¹)
पार्थिव्यः (pā́rthivyaḥ)
पार्थिवीः¹ (pā́rthivīḥ¹)
accusative पार्थिवीम् (pā́rthivīm) पार्थिव्यौ (pā́rthivyau)
पार्थिवी¹ (pā́rthivī¹)
पार्थिवीः (pā́rthivīḥ)
instrumental पार्थिव्या (pā́rthivyā) पार्थिवीभ्याम् (pā́rthivībhyām) पार्थिवीभिः (pā́rthivībhiḥ)
dative पार्थिव्यै (pā́rthivyai) पार्थिवीभ्याम् (pā́rthivībhyām) पार्थिवीभ्यः (pā́rthivībhyaḥ)
ablative पार्थिव्याः (pā́rthivyāḥ)
पार्थिव्यै² (pā́rthivyai²)
पार्थिवीभ्याम् (pā́rthivībhyām) पार्थिवीभ्यः (pā́rthivībhyaḥ)
genitive पार्थिव्याः (pā́rthivyāḥ)
पार्थिव्यै² (pā́rthivyai²)
पार्थिव्योः (pā́rthivyoḥ) पार्थिवीनाम् (pā́rthivīnām)
locative पार्थिव्याम् (pā́rthivyām) पार्थिव्योः (pā́rthivyoḥ) पार्थिवीषु (pā́rthivīṣu)
vocative पार्थिवि (pā́rthivi) पार्थिव्यौ (pā́rthivyau)
पार्थिवी¹ (pā́rthivī¹)
पार्थिव्यः (pā́rthivyaḥ)
पार्थिवीः¹ (pā́rthivīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ā-stem declension of पार्थिवा
singular dual plural
nominative पार्थिवा (pā́rthivā) पार्थिवे (pā́rthive) पार्थिवाः (pā́rthivāḥ)
accusative पार्थिवाम् (pā́rthivām) पार्थिवे (pā́rthive) पार्थिवाः (pā́rthivāḥ)
instrumental पार्थिवया (pā́rthivayā)
पार्थिवा¹ (pā́rthivā¹)
पार्थिवाभ्याम् (pā́rthivābhyām) पार्थिवाभिः (pā́rthivābhiḥ)
dative पार्थिवायै (pā́rthivāyai) पार्थिवाभ्याम् (pā́rthivābhyām) पार्थिवाभ्यः (pā́rthivābhyaḥ)
ablative पार्थिवायाः (pā́rthivāyāḥ)
पार्थिवायै² (pā́rthivāyai²)
पार्थिवाभ्याम् (pā́rthivābhyām) पार्थिवाभ्यः (pā́rthivābhyaḥ)
genitive पार्थिवायाः (pā́rthivāyāḥ)
पार्थिवायै² (pā́rthivāyai²)
पार्थिवयोः (pā́rthivayoḥ) पार्थिवानाम् (pā́rthivānām)
locative पार्थिवायाम् (pā́rthivāyām) पार्थिवयोः (pā́rthivayoḥ) पार्थिवासु (pā́rthivāsu)
vocative पार्थिवे (pā́rthive) पार्थिवे (pā́rthive) पार्थिवाः (pā́rthivāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पार्थिव
singular dual plural
nominative पार्थिवम् (pā́rthivam) पार्थिवे (pā́rthive) पार्थिवानि (pā́rthivāni)
पार्थिवा¹ (pā́rthivā¹)
accusative पार्थिवम् (pā́rthivam) पार्थिवे (pā́rthive) पार्थिवानि (pā́rthivāni)
पार्थिवा¹ (pā́rthivā¹)
instrumental पार्थिवेन (pā́rthivena) पार्थिवाभ्याम् (pā́rthivābhyām) पार्थिवैः (pā́rthivaiḥ)
पार्थिवेभिः¹ (pā́rthivebhiḥ¹)
dative पार्थिवाय (pā́rthivāya) पार्थिवाभ्याम् (pā́rthivābhyām) पार्थिवेभ्यः (pā́rthivebhyaḥ)
ablative पार्थिवात् (pā́rthivāt) पार्थिवाभ्याम् (pā́rthivābhyām) पार्थिवेभ्यः (pā́rthivebhyaḥ)
genitive पार्थिवस्य (pā́rthivasya) पार्थिवयोः (pā́rthivayoḥ) पार्थिवानाम् (pā́rthivānām)
locative पार्थिवे (pā́rthive) पार्थिवयोः (pā́rthivayoḥ) पार्थिवेषु (pā́rthiveṣu)
vocative पार्थिव (pā́rthiva) पार्थिवे (pā́rthive) पार्थिवानि (pā́rthivāni)
पार्थिवा¹ (pā́rthivā¹)
  • ¹Vedic

References