पालङ्किका

Sanskrit

Etymology

पालङ्क (pālaṅka) +‎ -इका (-ikā).

Pronunciation

Noun

पालङ्किका • (pālaṅkikā) stemf

  1. Indian spinach (Beta bengalensis)

Declension

Feminine ā-stem declension of पालङ्किका
singular dual plural
nominative पालङ्किका (pālaṅkikā) पालङ्किके (pālaṅkike) पालङ्किकाः (pālaṅkikāḥ)
accusative पालङ्किकाम् (pālaṅkikām) पालङ्किके (pālaṅkike) पालङ्किकाः (pālaṅkikāḥ)
instrumental पालङ्किकया (pālaṅkikayā)
पालङ्किका¹ (pālaṅkikā¹)
पालङ्किकाभ्याम् (pālaṅkikābhyām) पालङ्किकाभिः (pālaṅkikābhiḥ)
dative पालङ्किकायै (pālaṅkikāyai) पालङ्किकाभ्याम् (pālaṅkikābhyām) पालङ्किकाभ्यः (pālaṅkikābhyaḥ)
ablative पालङ्किकायाः (pālaṅkikāyāḥ)
पालङ्किकायै² (pālaṅkikāyai²)
पालङ्किकाभ्याम् (pālaṅkikābhyām) पालङ्किकाभ्यः (pālaṅkikābhyaḥ)
genitive पालङ्किकायाः (pālaṅkikāyāḥ)
पालङ्किकायै² (pālaṅkikāyai²)
पालङ्किकयोः (pālaṅkikayoḥ) पालङ्किकानाम् (pālaṅkikānām)
locative पालङ्किकायाम् (pālaṅkikāyām) पालङ्किकयोः (pālaṅkikayoḥ) पालङ्किकासु (pālaṅkikāsu)
vocative पालङ्किके (pālaṅkike) पालङ्किके (pālaṅkike) पालङ्किकाः (pālaṅkikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References