पालङ्क

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

पालङ्क • (pālaṅka) stemm

  1. Indian frankincense (Boswellia thurifera)
  2. (?) a species of bird
  3. Indian spinach (Beta bengalensis)

Declension

Masculine a-stem declension of पालङ्क
singular dual plural
nominative पालङ्कः (pālaṅkaḥ) पालङ्कौ (pālaṅkau)
पालङ्का¹ (pālaṅkā¹)
पालङ्काः (pālaṅkāḥ)
पालङ्कासः¹ (pālaṅkāsaḥ¹)
accusative पालङ्कम् (pālaṅkam) पालङ्कौ (pālaṅkau)
पालङ्का¹ (pālaṅkā¹)
पालङ्कान् (pālaṅkān)
instrumental पालङ्केन (pālaṅkena) पालङ्काभ्याम् (pālaṅkābhyām) पालङ्कैः (pālaṅkaiḥ)
पालङ्केभिः¹ (pālaṅkebhiḥ¹)
dative पालङ्काय (pālaṅkāya) पालङ्काभ्याम् (pālaṅkābhyām) पालङ्केभ्यः (pālaṅkebhyaḥ)
ablative पालङ्कात् (pālaṅkāt) पालङ्काभ्याम् (pālaṅkābhyām) पालङ्केभ्यः (pālaṅkebhyaḥ)
genitive पालङ्कस्य (pālaṅkasya) पालङ्कयोः (pālaṅkayoḥ) पालङ्कानाम् (pālaṅkānām)
locative पालङ्के (pālaṅke) पालङ्कयोः (pālaṅkayoḥ) पालङ्केषु (pālaṅkeṣu)
vocative पालङ्क (pālaṅka) पालङ्कौ (pālaṅkau)
पालङ्का¹ (pālaṅkā¹)
पालङ्काः (pālaṅkāḥ)
पालङ्कासः¹ (pālaṅkāsaḥ¹)
  • ¹Vedic

Descendants

See descendants of पालक्या (pālakyā).

References