पालङ्क्य
Sanskrit
Etymology
Pronunciation
- (Vedic) IPA(key): /pɑː.lɐŋ.kjɐ/
- (Classical Sanskrit) IPA(key): /pɑː.l̪ɐŋ.kjɐ/
Noun
पालङ्क्य • (pālaṅkya) stem, n
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | पालङ्क्यम् (pālaṅkyam) | पालङ्क्ये (pālaṅkye) | पालङ्क्यानि (pālaṅkyāni) पालङ्क्या¹ (pālaṅkyā¹) |
| accusative | पालङ्क्यम् (pālaṅkyam) | पालङ्क्ये (pālaṅkye) | पालङ्क्यानि (pālaṅkyāni) पालङ्क्या¹ (pālaṅkyā¹) |
| instrumental | पालङ्क्येन (pālaṅkyena) | पालङ्क्याभ्याम् (pālaṅkyābhyām) | पालङ्क्यैः (pālaṅkyaiḥ) पालङ्क्येभिः¹ (pālaṅkyebhiḥ¹) |
| dative | पालङ्क्याय (pālaṅkyāya) | पालङ्क्याभ्याम् (pālaṅkyābhyām) | पालङ्क्येभ्यः (pālaṅkyebhyaḥ) |
| ablative | पालङ्क्यात् (pālaṅkyāt) | पालङ्क्याभ्याम् (pālaṅkyābhyām) | पालङ्क्येभ्यः (pālaṅkyebhyaḥ) |
| genitive | पालङ्क्यस्य (pālaṅkyasya) | पालङ्क्ययोः (pālaṅkyayoḥ) | पालङ्क्यानाम् (pālaṅkyānām) |
| locative | पालङ्क्ये (pālaṅkye) | पालङ्क्ययोः (pālaṅkyayoḥ) | पालङ्क्येषु (pālaṅkyeṣu) |
| vocative | पालङ्क्य (pālaṅkya) | पालङ्क्ये (pālaṅkye) | पालङ्क्यानि (pālaṅkyāni) पालङ्क्या¹ (pālaṅkyā¹) |
- ¹Vedic
References
- Monier Williams (1899) “पालङ्क्य”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 623.