पालङ्क्य

Sanskrit

Etymology

पालङ्क (pālaṅka) +‎ -य (-ya).

Pronunciation

Noun

पालङ्क्य • (pālaṅkya) stemn

  1. Indian spinach (Beta bengalensis)
  2. incense

Declension

Neuter a-stem declension of पालङ्क्य
singular dual plural
nominative पालङ्क्यम् (pālaṅkyam) पालङ्क्ये (pālaṅkye) पालङ्क्यानि (pālaṅkyāni)
पालङ्क्या¹ (pālaṅkyā¹)
accusative पालङ्क्यम् (pālaṅkyam) पालङ्क्ये (pālaṅkye) पालङ्क्यानि (pālaṅkyāni)
पालङ्क्या¹ (pālaṅkyā¹)
instrumental पालङ्क्येन (pālaṅkyena) पालङ्क्याभ्याम् (pālaṅkyābhyām) पालङ्क्यैः (pālaṅkyaiḥ)
पालङ्क्येभिः¹ (pālaṅkyebhiḥ¹)
dative पालङ्क्याय (pālaṅkyāya) पालङ्क्याभ्याम् (pālaṅkyābhyām) पालङ्क्येभ्यः (pālaṅkyebhyaḥ)
ablative पालङ्क्यात् (pālaṅkyāt) पालङ्क्याभ्याम् (pālaṅkyābhyām) पालङ्क्येभ्यः (pālaṅkyebhyaḥ)
genitive पालङ्क्यस्य (pālaṅkyasya) पालङ्क्ययोः (pālaṅkyayoḥ) पालङ्क्यानाम् (pālaṅkyānām)
locative पालङ्क्ये (pālaṅkye) पालङ्क्ययोः (pālaṅkyayoḥ) पालङ्क्येषु (pālaṅkyeṣu)
vocative पालङ्क्य (pālaṅkya) पालङ्क्ये (pālaṅkye) पालङ्क्यानि (pālaṅkyāni)
पालङ्क्या¹ (pālaṅkyā¹)
  • ¹Vedic

References