पालङ्की

Sanskrit

Etymology

पालङ्क (pālaṅka) +‎ -ई ().

Pronunciation

Noun

पालङ्की • (pālaṅkī) stemf

  1. Indian spinach (Beta bengalensis)
  2. gum olibanum, Indian frankincense (Boswellia thurifera)
  3. incense

Declension

Feminine ī-stem declension of पालङ्की
singular dual plural
nominative पालङ्की (pālaṅkī) पालङ्क्यौ (pālaṅkyau)
पालङ्की¹ (pālaṅkī¹)
पालङ्क्यः (pālaṅkyaḥ)
पालङ्कीः¹ (pālaṅkīḥ¹)
accusative पालङ्कीम् (pālaṅkīm) पालङ्क्यौ (pālaṅkyau)
पालङ्की¹ (pālaṅkī¹)
पालङ्कीः (pālaṅkīḥ)
instrumental पालङ्क्या (pālaṅkyā) पालङ्कीभ्याम् (pālaṅkībhyām) पालङ्कीभिः (pālaṅkībhiḥ)
dative पालङ्क्यै (pālaṅkyai) पालङ्कीभ्याम् (pālaṅkībhyām) पालङ्कीभ्यः (pālaṅkībhyaḥ)
ablative पालङ्क्याः (pālaṅkyāḥ)
पालङ्क्यै² (pālaṅkyai²)
पालङ्कीभ्याम् (pālaṅkībhyām) पालङ्कीभ्यः (pālaṅkībhyaḥ)
genitive पालङ्क्याः (pālaṅkyāḥ)
पालङ्क्यै² (pālaṅkyai²)
पालङ्क्योः (pālaṅkyoḥ) पालङ्कीनाम् (pālaṅkīnām)
locative पालङ्क्याम् (pālaṅkyām) पालङ्क्योः (pālaṅkyoḥ) पालङ्कीषु (pālaṅkīṣu)
vocative पालङ्कि (pālaṅki) पालङ्क्यौ (pālaṅkyau)
पालङ्की¹ (pālaṅkī¹)
पालङ्क्यः (pālaṅkyaḥ)
पालङ्कीः¹ (pālaṅkīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

See descendants of पालङ्क (pālaṅka).

References