पालक्या

Sanskrit

Alternative forms

  • पलक्या (palakyā)

Alternative scripts

Etymology

Somehow related to पालङ्क (pālaṅka) and पालङ्की (pālaṅkī).

Pronunciation

Noun

पालक्या • (pālakyā) stemf

  1. Indian spinach (Beta bengalensis)

Declension

Feminine ā-stem declension of पालक्या
singular dual plural
nominative पालक्या (pālakyā) पालक्ये (pālakye) पालक्याः (pālakyāḥ)
accusative पालक्याम् (pālakyām) पालक्ये (pālakye) पालक्याः (pālakyāḥ)
instrumental पालक्यया (pālakyayā)
पालक्या¹ (pālakyā¹)
पालक्याभ्याम् (pālakyābhyām) पालक्याभिः (pālakyābhiḥ)
dative पालक्यायै (pālakyāyai) पालक्याभ्याम् (pālakyābhyām) पालक्याभ्यः (pālakyābhyaḥ)
ablative पालक्यायाः (pālakyāyāḥ)
पालक्यायै² (pālakyāyai²)
पालक्याभ्याम् (pālakyābhyām) पालक्याभ्यः (pālakyābhyaḥ)
genitive पालक्यायाः (pālakyāyāḥ)
पालक्यायै² (pālakyāyai²)
पालक्ययोः (pālakyayoḥ) पालक्यानाम् (pālakyānām)
locative पालक्यायाम् (pālakyāyām) पालक्ययोः (pālakyayoḥ) पालक्यासु (pālakyāsu)
vocative पालक्ये (pālakye) पालक्ये (pālakye) पालक्याः (pālakyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Prakrit: 𑀧𑀸𑀮𑀓𑁆𑀓𑀸 (pālakkā)
    • Kashmiri: پالَکھ / पालख (pālakh)
    • Sindhi: پالَڪَ
    • Punjabi: ਪਾਲਕ (pālak)
    • Hindustani: pālak
      Hindi: पालक (pālak)
      Urdu: پالَک (pālak)
    • Gujarati: પાલક (pālak)
    • Konkani: पालक (pālak)
    • Marathi: पालक (pālak)

References