पावक

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Iranian *pawHākás, from Proto-Indo-European *pewH- (to be clean, pure); compare Parthian [Term?] (/⁠pawāg⁠/), Persian پاک (pâk, pure). The Sanskrit root is पू (, to purify).

Pronunciation

Adjective

पावक • (pāvaká) stem (metrical Vedic pavāká)

  1. pure, clear, bright, shining

Declension

Masculine a-stem declension of पावक
singular dual plural
nominative पावकः (pāvakáḥ) पावकौ (pāvakaú)
पावका¹ (pāvakā́¹)
पावकाः (pāvakā́ḥ)
पावकासः¹ (pāvakā́saḥ¹)
accusative पावकम् (pāvakám) पावकौ (pāvakaú)
पावका¹ (pāvakā́¹)
पावकान् (pāvakā́n)
instrumental पावकेन (pāvakéna) पावकाभ्याम् (pāvakā́bhyām) पावकैः (pāvakaíḥ)
पावकेभिः¹ (pāvakébhiḥ¹)
dative पावकाय (pāvakā́ya) पावकाभ्याम् (pāvakā́bhyām) पावकेभ्यः (pāvakébhyaḥ)
ablative पावकात् (pāvakā́t) पावकाभ्याम् (pāvakā́bhyām) पावकेभ्यः (pāvakébhyaḥ)
genitive पावकस्य (pāvakásya) पावकयोः (pāvakáyoḥ) पावकानाम् (pāvakā́nām)
locative पावके (pāvaké) पावकयोः (pāvakáyoḥ) पावकेषु (pāvakéṣu)
vocative पावक (pā́vaka) पावकौ (pā́vakau)
पावका¹ (pā́vakā¹)
पावकाः (pā́vakāḥ)
पावकासः¹ (pā́vakāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of पावका
singular dual plural
nominative पावका (pāvakā́) पावके (pāvaké) पावकाः (pāvakā́ḥ)
accusative पावकाम् (pāvakā́m) पावके (pāvaké) पावकाः (pāvakā́ḥ)
instrumental पावकया (pāvakáyā)
पावका¹ (pāvakā́¹)
पावकाभ्याम् (pāvakā́bhyām) पावकाभिः (pāvakā́bhiḥ)
dative पावकायै (pāvakā́yai) पावकाभ्याम् (pāvakā́bhyām) पावकाभ्यः (pāvakā́bhyaḥ)
ablative पावकायाः (pāvakā́yāḥ)
पावकायै² (pāvakā́yai²)
पावकाभ्याम् (pāvakā́bhyām) पावकाभ्यः (pāvakā́bhyaḥ)
genitive पावकायाः (pāvakā́yāḥ)
पावकायै² (pāvakā́yai²)
पावकयोः (pāvakáyoḥ) पावकानाम् (pāvakā́nām)
locative पावकायाम् (pāvakā́yām) पावकयोः (pāvakáyoḥ) पावकासु (pāvakā́su)
vocative पावके (pā́vake) पावके (pā́vake) पावकाः (pā́vakāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पावक
singular dual plural
nominative पावकम् (pāvakám) पावके (pāvaké) पावकानि (pāvakā́ni)
पावका¹ (pāvakā́¹)
accusative पावकम् (pāvakám) पावके (pāvaké) पावकानि (pāvakā́ni)
पावका¹ (pāvakā́¹)
instrumental पावकेन (pāvakéna) पावकाभ्याम् (pāvakā́bhyām) पावकैः (pāvakaíḥ)
पावकेभिः¹ (pāvakébhiḥ¹)
dative पावकाय (pāvakā́ya) पावकाभ्याम् (pāvakā́bhyām) पावकेभ्यः (pāvakébhyaḥ)
ablative पावकात् (pāvakā́t) पावकाभ्याम् (pāvakā́bhyām) पावकेभ्यः (pāvakébhyaḥ)
genitive पावकस्य (pāvakásya) पावकयोः (pāvakáyoḥ) पावकानाम् (pāvakā́nām)
locative पावके (pāvaké) पावकयोः (pāvakáyoḥ) पावकेषु (pāvakéṣu)
vocative पावक (pā́vaka) पावके (pā́vake) पावकानि (pā́vakāni)
पावका¹ (pā́vakā¹)
  • ¹Vedic

Noun

पावक • (pāvaka) stemm

  1. fire or the god of fire
    • c. 400 BCE, Bhagavad Gītā 2.23:
      नैनञ् छिन्दन्ति शस्त्राणि नैनन् दहति पावकः
      न चैनङ् क्लेदयन्त्य् आपो न शोषयति मारुतः ॥
      nainañ chindanti śastrāṇi nainan dahati pāvakaḥ.
      na cainaṅ kledayanty āpo na śoṣayati mārutaḥ.
      [And the Lord said:] "The weapons do not cut it [the Soul], the fire does not burn it, the water does not moisten it and the wind does not dry it".

Declension

Masculine a-stem declension of पावक
singular dual plural
nominative पावकः (pāvakaḥ) पावकौ (pāvakau)
पावका¹ (pāvakā¹)
पावकाः (pāvakāḥ)
पावकासः¹ (pāvakāsaḥ¹)
accusative पावकम् (pāvakam) पावकौ (pāvakau)
पावका¹ (pāvakā¹)
पावकान् (pāvakān)
instrumental पावकेन (pāvakena) पावकाभ्याम् (pāvakābhyām) पावकैः (pāvakaiḥ)
पावकेभिः¹ (pāvakebhiḥ¹)
dative पावकाय (pāvakāya) पावकाभ्याम् (pāvakābhyām) पावकेभ्यः (pāvakebhyaḥ)
ablative पावकात् (pāvakāt) पावकाभ्याम् (pāvakābhyām) पावकेभ्यः (pāvakebhyaḥ)
genitive पावकस्य (pāvakasya) पावकयोः (pāvakayoḥ) पावकानाम् (pāvakānām)
locative पावके (pāvake) पावकयोः (pāvakayoḥ) पावकेषु (pāvakeṣu)
vocative पावक (pāvaka) पावकौ (pāvakau)
पावका¹ (pāvakā¹)
पावकाः (pāvakāḥ)
पावकासः¹ (pāvakāsaḥ¹)
  • ¹Vedic

Descendants

  • Malay: pawaka

References