पिच्छोरा

Sanskrit

Alternative forms

  • पिच्छोला (piccholā)

Etymology

From Proto-Indo-European *(s)peys- (to blow to make noise). Cognate with Latin spīrō (I breathe), Middle High German vīsen, and possibly Old Church Slavonic пискати (piskati).[1]

Pronunciation

  • (Vedic) IPA(key): /pit.t͡ɕʰɐw.ɾɑː/, [pit̚.t͡ɕʰɐw.ɾɑː]
  • (Classical Sanskrit) IPA(key): /pit̪.t͡ɕʰoː.ɾɑː/, [pit̪̚.t͡ɕʰoː.ɾɑː]

Noun

पिच्छोरा • (picchorā) stemf

  1. (music) flute
    Synonyms: मुरली (muralī), वंशी (vaṃśī)

Declension

Feminine ā-stem declension of पिच्छोरा
singular dual plural
nominative पिच्छोरा (picchorā) पिच्छोरे (picchore) पिच्छोराः (picchorāḥ)
accusative पिच्छोराम् (picchorām) पिच्छोरे (picchore) पिच्छोराः (picchorāḥ)
instrumental पिच्छोरया (picchorayā)
पिच्छोरा¹ (picchorā¹)
पिच्छोराभ्याम् (picchorābhyām) पिच्छोराभिः (picchorābhiḥ)
dative पिच्छोरायै (picchorāyai) पिच्छोराभ्याम् (picchorābhyām) पिच्छोराभ्यः (picchorābhyaḥ)
ablative पिच्छोरायाः (picchorāyāḥ)
पिच्छोरायै² (picchorāyai²)
पिच्छोराभ्याम् (picchorābhyām) पिच्छोराभ्यः (picchorābhyaḥ)
genitive पिच्छोरायाः (picchorāyāḥ)
पिच्छोरायै² (picchorāyai²)
पिच्छोरयोः (picchorayoḥ) पिच्छोराणाम् (picchorāṇām)
locative पिच्छोरायाम् (picchorāyām) पिच्छोरयोः (picchorayoḥ) पिच्छोरासु (picchorāsu)
vocative पिच्छोरे (picchore) पिच्छोरे (picchore) पिच्छोराः (picchorāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References

  1. ^ Mallory, J. P., Adams, D. Q., editors (1997), “*peis-”, in Encyclopedia of Indo-European Culture, London, Chicago: Fitzroy Dearborn Publishers, page 72