वंशी

Sanskrit

Etymology

    वंश (vaṃśa, bamboo) +‎ -ई ().

    Pronunciation

    Noun

    वंशी • (vaṃśī) stemf

    1. flute, pipe

    Declension

    Feminine ī-stem declension of वंशी
    singular dual plural
    nominative वंशी (vaṃśī) वंश्यौ (vaṃśyau)
    वंशी¹ (vaṃśī¹)
    वंश्यः (vaṃśyaḥ)
    वंशीः¹ (vaṃśīḥ¹)
    accusative वंशीम् (vaṃśīm) वंश्यौ (vaṃśyau)
    वंशी¹ (vaṃśī¹)
    वंशीः (vaṃśīḥ)
    instrumental वंश्या (vaṃśyā) वंशीभ्याम् (vaṃśībhyām) वंशीभिः (vaṃśībhiḥ)
    dative वंश्यै (vaṃśyai) वंशीभ्याम् (vaṃśībhyām) वंशीभ्यः (vaṃśībhyaḥ)
    ablative वंश्याः (vaṃśyāḥ)
    वंश्यै² (vaṃśyai²)
    वंशीभ्याम् (vaṃśībhyām) वंशीभ्यः (vaṃśībhyaḥ)
    genitive वंश्याः (vaṃśyāḥ)
    वंश्यै² (vaṃśyai²)
    वंश्योः (vaṃśyoḥ) वंशीनाम् (vaṃśīnām)
    locative वंश्याम् (vaṃśyām) वंश्योः (vaṃśyoḥ) वंशीषु (vaṃśīṣu)
    vocative वंशि (vaṃśi) वंश्यौ (vaṃśyau)
    वंशी¹ (vaṃśī¹)
    वंश्यः (vaṃśyaḥ)
    वंशीः¹ (vaṃśīḥ¹)
    • ¹Vedic
    • ²Brāhmaṇas

    Descendants

    • Prakrit: 𑀯𑀁𑀲𑀻 (vaṃsī)
      • Eastern:
        • Early Assamese: বাঁশী (ba̐śī)
        • Bengali: বাঁশি (bãśi)
        • Odia: ବଇଁଶୀ (baĩśi)
      • Central:
    • Gujarati: વાંસળી (vā̃saḷī)
    • Hindustani: bā̃surī
    • Kumaoni: बाँसुरी (bā̃sulī)
    • Maithili: बाँसुली (bā̃sulī)
    • Nepali: बाँसुलि (bā̃suli), बाँसुरि (bā̃suri)
    • Punjabi: vañjhlī, bañjhulī, bañjhlī
      Gurmukhi script: ਵੰਝਲੀ, ਬੰਝੁਲੀ, ਬੰਝਲੀ
      Shahmukhi script: ونجھلی, بنجھلی, بنجھلی

    References