पित्तल

Sanskrit

Alternative scripts

Etymology

From पित्त (pitta, bile) +‎ -ल (-la).

Pronunciation

Adjective

पित्तल • (pittala) stem

  1. bilious; bile-generating
    • c. 600 BCE – 600 CE, Suśruta, Suśruta Saṃhitā
    • Rasārṇava 18.125.1:
      कट्वम्लतीक्ष्णलवणं पिच्छिलं पित्तलं च यत्‌ ।
      kaṭvamlatīkṣṇalavaṇaṃ picchilaṃ pittalaṃ ca yat‌.
      [] [one must abstain from] that which is bitter, sour, pungent, salty, slimy or bile-generating.

Declension

Masculine a-stem declension of पित्तल
singular dual plural
nominative पित्तलः (pittalaḥ) पित्तलौ (pittalau)
पित्तला¹ (pittalā¹)
पित्तलाः (pittalāḥ)
पित्तलासः¹ (pittalāsaḥ¹)
accusative पित्तलम् (pittalam) पित्तलौ (pittalau)
पित्तला¹ (pittalā¹)
पित्तलान् (pittalān)
instrumental पित्तलेन (pittalena) पित्तलाभ्याम् (pittalābhyām) पित्तलैः (pittalaiḥ)
पित्तलेभिः¹ (pittalebhiḥ¹)
dative पित्तलाय (pittalāya) पित्तलाभ्याम् (pittalābhyām) पित्तलेभ्यः (pittalebhyaḥ)
ablative पित्तलात् (pittalāt) पित्तलाभ्याम् (pittalābhyām) पित्तलेभ्यः (pittalebhyaḥ)
genitive पित्तलस्य (pittalasya) पित्तलयोः (pittalayoḥ) पित्तलानाम् (pittalānām)
locative पित्तले (pittale) पित्तलयोः (pittalayoḥ) पित्तलेषु (pittaleṣu)
vocative पित्तल (pittala) पित्तलौ (pittalau)
पित्तला¹ (pittalā¹)
पित्तलाः (pittalāḥ)
पित्तलासः¹ (pittalāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of पित्तला
singular dual plural
nominative पित्तला (pittalā) पित्तले (pittale) पित्तलाः (pittalāḥ)
accusative पित्तलाम् (pittalām) पित्तले (pittale) पित्तलाः (pittalāḥ)
instrumental पित्तलया (pittalayā)
पित्तला¹ (pittalā¹)
पित्तलाभ्याम् (pittalābhyām) पित्तलाभिः (pittalābhiḥ)
dative पित्तलायै (pittalāyai) पित्तलाभ्याम् (pittalābhyām) पित्तलाभ्यः (pittalābhyaḥ)
ablative पित्तलायाः (pittalāyāḥ)
पित्तलायै² (pittalāyai²)
पित्तलाभ्याम् (pittalābhyām) पित्तलाभ्यः (pittalābhyaḥ)
genitive पित्तलायाः (pittalāyāḥ)
पित्तलायै² (pittalāyai²)
पित्तलयोः (pittalayoḥ) पित्तलानाम् (pittalānām)
locative पित्तलायाम् (pittalāyām) पित्तलयोः (pittalayoḥ) पित्तलासु (pittalāsu)
vocative पित्तले (pittale) पित्तले (pittale) पित्तलाः (pittalāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पित्तल
singular dual plural
nominative पित्तलम् (pittalam) पित्तले (pittale) पित्तलानि (pittalāni)
पित्तला¹ (pittalā¹)
accusative पित्तलम् (pittalam) पित्तले (pittale) पित्तलानि (pittalāni)
पित्तला¹ (pittalā¹)
instrumental पित्तलेन (pittalena) पित्तलाभ्याम् (pittalābhyām) पित्तलैः (pittalaiḥ)
पित्तलेभिः¹ (pittalebhiḥ¹)
dative पित्तलाय (pittalāya) पित्तलाभ्याम् (pittalābhyām) पित्तलेभ्यः (pittalebhyaḥ)
ablative पित्तलात् (pittalāt) पित्तलाभ्याम् (pittalābhyām) पित्तलेभ्यः (pittalebhyaḥ)
genitive पित्तलस्य (pittalasya) पित्तलयोः (pittalayoḥ) पित्तलानाम् (pittalānām)
locative पित्तले (pittale) पित्तलयोः (pittalayoḥ) पित्तलेषु (pittaleṣu)
vocative पित्तल (pittala) पित्तले (pittale) पित्तलानि (pittalāni)
पित्तला¹ (pittalā¹)
  • ¹Vedic

Noun

पित्तल • (pittala) stemn

  1. brass, bell metal
  2. Himalayan birch (a tree whose bark was used for writing upon)
    Synonym: भूर्ज (bhūrja)

Declension

Neuter a-stem declension of पित्तल
singular dual plural
nominative पित्तलम् (pittalam) पित्तले (pittale) पित्तलानि (pittalāni)
पित्तला¹ (pittalā¹)
accusative पित्तलम् (pittalam) पित्तले (pittale) पित्तलानि (pittalāni)
पित्तला¹ (pittalā¹)
instrumental पित्तलेन (pittalena) पित्तलाभ्याम् (pittalābhyām) पित्तलैः (pittalaiḥ)
पित्तलेभिः¹ (pittalebhiḥ¹)
dative पित्तलाय (pittalāya) पित्तलाभ्याम् (pittalābhyām) पित्तलेभ्यः (pittalebhyaḥ)
ablative पित्तलात् (pittalāt) पित्तलाभ्याम् (pittalābhyām) पित्तलेभ्यः (pittalebhyaḥ)
genitive पित्तलस्य (pittalasya) पित्तलयोः (pittalayoḥ) पित्तलानाम् (pittalānām)
locative पित्तले (pittale) पित्तलयोः (pittalayoḥ) पित्तलेषु (pittaleṣu)
vocative पित्तल (pittala) पित्तले (pittale) पित्तलानि (pittalāni)
पित्तला¹ (pittalā¹)
  • ¹Vedic

References