Sanskrit
Etymology
अपि- (api-) + नद्ध (naddha, “bound, tied, fastened”), from the root नह् (nah, “to bind, tie, put together”). The अ of the prefix disappears in the derivation, and only पि remains.
Pronunciation
Adjective
पिनद्ध • (pinaddha) stem
- wrapped, covered, fastened
- Synonyms: अधिवीत (adhivīta), उपोत (upota)
c. 700 CE,
Daṇḍin,
Daśa-kumāra-carita:
- वस्त्रान्तपिनद्धशालिप्रस्थं गृहीत्वा स प्रस्थितः
- vastrāntapinaddhaśāliprasthaṃ gṛhītvā sa prasthitaḥ
- having wrapped a measure of rice inside his clothes’ hem, he parted
Declension
Masculine a-stem declension of पिनद्ध
|
|
singular
|
dual
|
plural
|
| nominative
|
पिनद्धः (pinaddhaḥ)
|
पिनद्धौ (pinaddhau)
|
पिनद्धाः (pinaddhāḥ)
|
| accusative
|
पिनद्धम् (pinaddham)
|
पिनद्धौ (pinaddhau)
|
पिनद्धान् (pinaddhān)
|
| instrumental
|
पिनद्धेन (pinaddhena)
|
पिनद्धाभ्याम् (pinaddhābhyām)
|
पिनद्धैः (pinaddhaiḥ)
|
| dative
|
पिनद्धाय (pinaddhāya)
|
पिनद्धाभ्याम् (pinaddhābhyām)
|
पिनद्धेभ्यः (pinaddhebhyaḥ)
|
| ablative
|
पिनद्धात् (pinaddhāt)
|
पिनद्धाभ्याम् (pinaddhābhyām)
|
पिनद्धेभ्यः (pinaddhebhyaḥ)
|
| genitive
|
पिनद्धस्य (pinaddhasya)
|
पिनद्धयोः (pinaddhayoḥ)
|
पिनद्धानाम् (pinaddhānām)
|
| locative
|
पिनद्धे (pinaddhe)
|
पिनद्धयोः (pinaddhayoḥ)
|
पिनद्धेषु (pinaddheṣu)
|
| vocative
|
पिनद्ध (pinaddha)
|
पिनद्धौ (pinaddhau)
|
पिनद्धाः (pinaddhāḥ)
|
Feminine ā-stem declension of पिनद्ध
|
|
singular
|
dual
|
plural
|
| nominative
|
पिनद्धा (pinaddhā)
|
पिनद्धे (pinaddhe)
|
पिनद्धाः (pinaddhāḥ)
|
| accusative
|
पिनद्धाम् (pinaddhām)
|
पिनद्धे (pinaddhe)
|
पिनद्धाः (pinaddhāḥ)
|
| instrumental
|
पिनद्धया (pinaddhayā)
|
पिनद्धाभ्याम् (pinaddhābhyām)
|
पिनद्धाभिः (pinaddhābhiḥ)
|
| dative
|
पिनद्धायै (pinaddhāyai)
|
पिनद्धाभ्याम् (pinaddhābhyām)
|
पिनद्धाभ्यः (pinaddhābhyaḥ)
|
| ablative
|
पिनद्धायाः (pinaddhāyāḥ)
|
पिनद्धाभ्याम् (pinaddhābhyām)
|
पिनद्धाभ्यः (pinaddhābhyaḥ)
|
| genitive
|
पिनद्धायाः (pinaddhāyāḥ)
|
पिनद्धयोः (pinaddhayoḥ)
|
पिनद्धानाम् (pinaddhānām)
|
| locative
|
पिनद्धायाम् (pinaddhāyām)
|
पिनद्धयोः (pinaddhayoḥ)
|
पिनद्धासु (pinaddhāsu)
|
| vocative
|
पिनद्धे (pinaddhe)
|
पिनद्धे (pinaddhe)
|
पिनद्धाः (pinaddhāḥ)
|
Neuter a-stem declension of पिनद्ध
|
|
singular
|
dual
|
plural
|
| nominative
|
पिनद्धम् (pinaddham)
|
पिनद्धे (pinaddhe)
|
पिनद्धानि (pinaddhāni)
|
| accusative
|
पिनद्धम् (pinaddham)
|
पिनद्धे (pinaddhe)
|
पिनद्धानि (pinaddhāni)
|
| instrumental
|
पिनद्धेन (pinaddhena)
|
पिनद्धाभ्याम् (pinaddhābhyām)
|
पिनद्धैः (pinaddhaiḥ)
|
| dative
|
पिनद्धाय (pinaddhāya)
|
पिनद्धाभ्याम् (pinaddhābhyām)
|
पिनद्धेभ्यः (pinaddhebhyaḥ)
|
| ablative
|
पिनद्धात् (pinaddhāt)
|
पिनद्धाभ्याम् (pinaddhābhyām)
|
पिनद्धेभ्यः (pinaddhebhyaḥ)
|
| genitive
|
पिनद्धस्य (pinaddhasya)
|
पिनद्धयोः (pinaddhayoḥ)
|
पिनद्धानाम् (pinaddhānām)
|
| locative
|
पिनद्धे (pinaddhe)
|
पिनद्धयोः (pinaddhayoḥ)
|
पिनद्धेषु (pinaddheṣu)
|
| vocative
|
पिनद्ध (pinaddha)
|
पिनद्धे (pinaddhe)
|
पिनद्धानि (pinaddhāni)
|
Descendants
- Magadhi Prakrit:
- Assamese: পিন্ধ (pindh)
- Sylheti: ꠙꠤꠘ꠆ꠗ (find)
- Sauraseni Prakrit: [script needed] (piṇaddha)
See also
- पिनद्धक (pinaddhaka, “dressed, clothed”)
- पिनह्य (pinahya, “having put on a dress”)