पिपीलक

Sanskrit

Alternative scripts

Etymology

From a compound of पिपील (pipīla, "ant") +‎ -क (-ka, diminutive suffix).

Pronunciation

Noun

पिपीलक • (pipīlaka) stemm

  1. a large black ant

Declension

Masculine a-stem declension of पिपीलक
singular dual plural
nominative पिपीलकः (pipīlakaḥ) पिपीलकौ (pipīlakau)
पिपीलका¹ (pipīlakā¹)
पिपीलकाः (pipīlakāḥ)
पिपीलकासः¹ (pipīlakāsaḥ¹)
accusative पिपीलकम् (pipīlakam) पिपीलकौ (pipīlakau)
पिपीलका¹ (pipīlakā¹)
पिपीलकान् (pipīlakān)
instrumental पिपीलकेन (pipīlakena) पिपीलकाभ्याम् (pipīlakābhyām) पिपीलकैः (pipīlakaiḥ)
पिपीलकेभिः¹ (pipīlakebhiḥ¹)
dative पिपीलकाय (pipīlakāya) पिपीलकाभ्याम् (pipīlakābhyām) पिपीलकेभ्यः (pipīlakebhyaḥ)
ablative पिपीलकात् (pipīlakāt) पिपीलकाभ्याम् (pipīlakābhyām) पिपीलकेभ्यः (pipīlakebhyaḥ)
genitive पिपीलकस्य (pipīlakasya) पिपीलकयोः (pipīlakayoḥ) पिपीलकानाम् (pipīlakānām)
locative पिपीलके (pipīlake) पिपीलकयोः (pipīlakayoḥ) पिपीलकेषु (pipīlakeṣu)
vocative पिपीलक (pipīlaka) पिपीलकौ (pipīlakau)
पिपीलका¹ (pipīlakā¹)
पिपीलकाः (pipīlakāḥ)
पिपीलकासः¹ (pipīlakāsaḥ¹)
  • ¹Vedic

Derived terms

References