पिपीलिका

Hindi

Etymology

Borrowed from Sanskrit पिपीलिका (pipīlikā).

Pronunciation

  • (Delhi) IPA(key): /pɪ.piː.lɪ.kɑː/, [pɪ.piː.lɪ.käː]

Noun

पिपीलिका • (pipīlikāf

  1. the common small red ant
    Synonym: चींटी (cī̃ṭī)

Declension

Declension of पिपीलिका (fem ā-stem)
singular plural
direct पिपीलिका
pipīlikā
पिपीलिकाएँ
pipīlikāẽ
oblique पिपीलिका
pipīlikā
पिपीलिकाओं
pipīlikāõ
vocative पिपीलिका
pipīlikā
पिपीलिकाओ
pipīlikāo

Nepali

Pronunciation

  • IPA(key): [pipilikä]
  • Phonetic Devanagari: पिपिलिका

Noun

पिपीलिका • (pipīlikā)

  1. ant

Synonyms

Sanskrit

Alternative scripts

Etymology

Feminine variant of पिपीलक (pipīlaka, large black ant).

Pronunciation

Noun

पिपीलिका • (pipīlikā) stemf

  1. the common small red ant or a female ant

Declension

Feminine ā-stem declension of पिपीलिका
singular dual plural
nominative पिपीलिका (pipīlikā) पिपीलिके (pipīlike) पिपीलिकाः (pipīlikāḥ)
accusative पिपीलिकाम् (pipīlikām) पिपीलिके (pipīlike) पिपीलिकाः (pipīlikāḥ)
instrumental पिपीलिकया (pipīlikayā)
पिपीलिका¹ (pipīlikā¹)
पिपीलिकाभ्याम् (pipīlikābhyām) पिपीलिकाभिः (pipīlikābhiḥ)
dative पिपीलिकायै (pipīlikāyai) पिपीलिकाभ्याम् (pipīlikābhyām) पिपीलिकाभ्यः (pipīlikābhyaḥ)
ablative पिपीलिकायाः (pipīlikāyāḥ)
पिपीलिकायै² (pipīlikāyai²)
पिपीलिकाभ्याम् (pipīlikābhyām) पिपीलिकाभ्यः (pipīlikābhyaḥ)
genitive पिपीलिकायाः (pipīlikāyāḥ)
पिपीलिकायै² (pipīlikāyai²)
पिपीलिकयोः (pipīlikayoḥ) पिपीलिकानाम् (pipīlikānām)
locative पिपीलिकायाम् (pipīlikāyām) पिपीलिकयोः (pipīlikayoḥ) पिपीलिकासु (pipīlikāsu)
vocative पिपीलिके (pipīlike) पिपीलिके (pipīlike) पिपीलिकाः (pipīlikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References