पीडन

Sanskrit

Alternative scripts

Etymology

From the root पीड् (pīḍ) +‎ -अन (-ana).

Pronunciation

Noun

पीडन • (pīḍana) stemn

  1. the act of pressing or squeezing (R., Kathās., Gīt.)
  2. press, an instrument for printing (Śuśr.)
  3. the act of oppressing or suppressing, paining, harassing, afflicting (R., Kām., Rājat.)
  4. devastation, laying a country waste (W.)
  5. misfortune, calamity (Mn. ix, 299)
  6. obscuration, eclipse (of a planet) (Śuśr.)
  7. suppression (of sounds, a fault in pronunciation) (RPrāt.)

Declension

Neuter a-stem declension of पीडन
singular dual plural
nominative पीडनम् (pīḍanam) पीडने (pīḍane) पीडनानि (pīḍanāni)
पीडना¹ (pīḍanā¹)
accusative पीडनम् (pīḍanam) पीडने (pīḍane) पीडनानि (pīḍanāni)
पीडना¹ (pīḍanā¹)
instrumental पीडनेन (pīḍanena) पीडनाभ्याम् (pīḍanābhyām) पीडनैः (pīḍanaiḥ)
पीडनेभिः¹ (pīḍanebhiḥ¹)
dative पीडनाय (pīḍanāya) पीडनाभ्याम् (pīḍanābhyām) पीडनेभ्यः (pīḍanebhyaḥ)
ablative पीडनात् (pīḍanāt) पीडनाभ्याम् (pīḍanābhyām) पीडनेभ्यः (pīḍanebhyaḥ)
genitive पीडनस्य (pīḍanasya) पीडनयोः (pīḍanayoḥ) पीडनानाम् (pīḍanānām)
locative पीडने (pīḍane) पीडनयोः (pīḍanayoḥ) पीडनेषु (pīḍaneṣu)
vocative पीडन (pīḍana) पीडने (pīḍane) पीडनानि (pīḍanāni)
पीडना¹ (pīḍanā¹)
  • ¹Vedic

Adjective

पीडन • (pīḍana) stem

  1. pressing, afflicting, molesting, paining
    चक्षुपीडनcakṣupīḍanacausing pain to the eye

Declension

Masculine a-stem declension of पीडन
singular dual plural
nominative पीडनः (pīḍanaḥ) पीडनौ (pīḍanau)
पीडना¹ (pīḍanā¹)
पीडनाः (pīḍanāḥ)
पीडनासः¹ (pīḍanāsaḥ¹)
accusative पीडनम् (pīḍanam) पीडनौ (pīḍanau)
पीडना¹ (pīḍanā¹)
पीडनान् (pīḍanān)
instrumental पीडनेन (pīḍanena) पीडनाभ्याम् (pīḍanābhyām) पीडनैः (pīḍanaiḥ)
पीडनेभिः¹ (pīḍanebhiḥ¹)
dative पीडनाय (pīḍanāya) पीडनाभ्याम् (pīḍanābhyām) पीडनेभ्यः (pīḍanebhyaḥ)
ablative पीडनात् (pīḍanāt) पीडनाभ्याम् (pīḍanābhyām) पीडनेभ्यः (pīḍanebhyaḥ)
genitive पीडनस्य (pīḍanasya) पीडनयोः (pīḍanayoḥ) पीडनानाम् (pīḍanānām)
locative पीडने (pīḍane) पीडनयोः (pīḍanayoḥ) पीडनेषु (pīḍaneṣu)
vocative पीडन (pīḍana) पीडनौ (pīḍanau)
पीडना¹ (pīḍanā¹)
पीडनाः (pīḍanāḥ)
पीडनासः¹ (pīḍanāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of पीडना
singular dual plural
nominative पीडना (pīḍanā) पीडने (pīḍane) पीडनाः (pīḍanāḥ)
accusative पीडनाम् (pīḍanām) पीडने (pīḍane) पीडनाः (pīḍanāḥ)
instrumental पीडनया (pīḍanayā)
पीडना¹ (pīḍanā¹)
पीडनाभ्याम् (pīḍanābhyām) पीडनाभिः (pīḍanābhiḥ)
dative पीडनायै (pīḍanāyai) पीडनाभ्याम् (pīḍanābhyām) पीडनाभ्यः (pīḍanābhyaḥ)
ablative पीडनायाः (pīḍanāyāḥ)
पीडनायै² (pīḍanāyai²)
पीडनाभ्याम् (pīḍanābhyām) पीडनाभ्यः (pīḍanābhyaḥ)
genitive पीडनायाः (pīḍanāyāḥ)
पीडनायै² (pīḍanāyai²)
पीडनयोः (pīḍanayoḥ) पीडनानाम् (pīḍanānām)
locative पीडनायाम् (pīḍanāyām) पीडनयोः (pīḍanayoḥ) पीडनासु (pīḍanāsu)
vocative पीडने (pīḍane) पीडने (pīḍane) पीडनाः (pīḍanāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पीडन
singular dual plural
nominative पीडनम् (pīḍanam) पीडने (pīḍane) पीडनानि (pīḍanāni)
पीडना¹ (pīḍanā¹)
accusative पीडनम् (pīḍanam) पीडने (pīḍane) पीडनानि (pīḍanāni)
पीडना¹ (pīḍanā¹)
instrumental पीडनेन (pīḍanena) पीडनाभ्याम् (pīḍanābhyām) पीडनैः (pīḍanaiḥ)
पीडनेभिः¹ (pīḍanebhiḥ¹)
dative पीडनाय (pīḍanāya) पीडनाभ्याम् (pīḍanābhyām) पीडनेभ्यः (pīḍanebhyaḥ)
ablative पीडनात् (pīḍanāt) पीडनाभ्याम् (pīḍanābhyām) पीडनेभ्यः (pīḍanebhyaḥ)
genitive पीडनस्य (pīḍanasya) पीडनयोः (pīḍanayoḥ) पीडनानाम् (pīḍanānām)
locative पीडने (pīḍane) पीडनयोः (pīḍanayoḥ) पीडनेषु (pīḍaneṣu)
vocative पीडन (pīḍana) पीडने (pīḍane) पीडनानि (pīḍanāni)
पीडना¹ (pīḍanā¹)
  • ¹Vedic

Descendants

  • Old Javanese: pīḍana

References