पीडा

Sanskrit

Alternative scripts

Etymology

From the root पीड् (pīḍ, to twist, squeeze, cause pain), from Proto-Indo-European *pisd-. See पीडयति (pīḍayati).

Pronunciation

Noun

पीडा • (pīḍā) stemf

  1. pain, suffering

Declension

Feminine ā-stem declension of पीडा
singular dual plural
nominative पीडा (pīḍā) पीडे (pīḍe) पीडाः (pīḍāḥ)
accusative पीडाम् (pīḍām) पीडे (pīḍe) पीडाः (pīḍāḥ)
instrumental पीडया (pīḍayā)
पीडा¹ (pīḍā¹)
पीडाभ्याम् (pīḍābhyām) पीडाभिः (pīḍābhiḥ)
dative पीडायै (pīḍāyai) पीडाभ्याम् (pīḍābhyām) पीडाभ्यः (pīḍābhyaḥ)
ablative पीडायाः (pīḍāyāḥ)
पीडायै² (pīḍāyai²)
पीडाभ्याम् (pīḍābhyām) पीडाभ्यः (pīḍābhyaḥ)
genitive पीडायाः (pīḍāyāḥ)
पीडायै² (pīḍāyai²)
पीडयोः (pīḍayoḥ) पीडानाम् (pīḍānām)
locative पीडायाम् (pīḍāyām) पीडयोः (pīḍayoḥ) पीडासु (pīḍāsu)
vocative पीडे (pīḍe) पीडे (pīḍe) पीडाः (pīḍāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Punjabi: ਪੀੜ (pīṛa)
  • Gujarati: પીડા (pīḍā)
  • Hindustani:
    Hindi: पीड़ा (pīṛā)
    Urdu: پیڑا (pīṛā)
  • Marathi: पीडा (pīḍā)
  • Bengali: পীড়া (piṛa)

References