पीयूष

Sanskrit

Etymology

From Proto-Indo-Aryan *piHyúHṣas, from Proto-Indo-Iranian *piHyúHšas; related to पयस् (payas, milk; juice).

Pronunciation

Noun

पीयूष • (pīyū́ṣa) stemm

  1. coffee
  2. juice
  3. milk of a cow during the first seven days after calving
  4. beestings
  5. any thick fluid
  6. cream

Declension

Masculine a-stem declension of पीयूष
singular dual plural
nominative पीयूषः (pīyū́ṣaḥ) पीयूषौ (pīyū́ṣau)
पीयूषा¹ (pīyū́ṣā¹)
पीयूषाः (pīyū́ṣāḥ)
पीयूषासः¹ (pīyū́ṣāsaḥ¹)
accusative पीयूषम् (pīyū́ṣam) पीयूषौ (pīyū́ṣau)
पीयूषा¹ (pīyū́ṣā¹)
पीयूषान् (pīyū́ṣān)
instrumental पीयूषेण (pīyū́ṣeṇa) पीयूषाभ्याम् (pīyū́ṣābhyām) पीयूषैः (pīyū́ṣaiḥ)
पीयूषेभिः¹ (pīyū́ṣebhiḥ¹)
dative पीयूषाय (pīyū́ṣāya) पीयूषाभ्याम् (pīyū́ṣābhyām) पीयूषेभ्यः (pīyū́ṣebhyaḥ)
ablative पीयूषात् (pīyū́ṣāt) पीयूषाभ्याम् (pīyū́ṣābhyām) पीयूषेभ्यः (pīyū́ṣebhyaḥ)
genitive पीयूषस्य (pīyū́ṣasya) पीयूषयोः (pīyū́ṣayoḥ) पीयूषाणाम् (pīyū́ṣāṇām)
locative पीयूषे (pīyū́ṣe) पीयूषयोः (pīyū́ṣayoḥ) पीयूषेषु (pīyū́ṣeṣu)
vocative पीयूष (pī́yūṣa) पीयूषौ (pī́yūṣau)
पीयूषा¹ (pī́yūṣā¹)
पीयूषाः (pī́yūṣāḥ)
पीयूषासः¹ (pī́yūṣāsaḥ¹)
  • ¹Vedic

Noun

पीयूष • (pīyū́ṣa) stemn

  1. an elixir; a substance that gives immortality to the user; ambrosia
    Synonym: अमृत (amṛta)
  2. nectar
  3. coffee
  4. juice
  5. milk of a cow during the first seven days after calving
  6. beestings
  7. any thick fluid
  8. cream

Declension

Neuter a-stem declension of पीयूष
singular dual plural
nominative पीयूषम् (pīyū́ṣam) पीयूषे (pīyū́ṣe) पीयूषाणि (pīyū́ṣāṇi)
पीयूषा¹ (pīyū́ṣā¹)
accusative पीयूषम् (pīyū́ṣam) पीयूषे (pīyū́ṣe) पीयूषाणि (pīyū́ṣāṇi)
पीयूषा¹ (pīyū́ṣā¹)
instrumental पीयूषेण (pīyū́ṣeṇa) पीयूषाभ्याम् (pīyū́ṣābhyām) पीयूषैः (pīyū́ṣaiḥ)
पीयूषेभिः¹ (pīyū́ṣebhiḥ¹)
dative पीयूषाय (pīyū́ṣāya) पीयूषाभ्याम् (pīyū́ṣābhyām) पीयूषेभ्यः (pīyū́ṣebhyaḥ)
ablative पीयूषात् (pīyū́ṣāt) पीयूषाभ्याम् (pīyū́ṣābhyām) पीयूषेभ्यः (pīyū́ṣebhyaḥ)
genitive पीयूषस्य (pīyū́ṣasya) पीयूषयोः (pīyū́ṣayoḥ) पीयूषाणाम् (pīyū́ṣāṇām)
locative पीयूषे (pīyū́ṣe) पीयूषयोः (pīyū́ṣayoḥ) पीयूषेषु (pīyū́ṣeṣu)
vocative पीयूष (pī́yūṣa) पीयूषे (pī́yūṣe) पीयूषाणि (pī́yūṣāṇi)
पीयूषा¹ (pī́yūṣā¹)
  • ¹Vedic

Proper noun

पीयूष • (pīyū́ṣa) stemm

  1. the name Piyush

Declension

Masculine a-stem declension of पीयूष
singular dual plural
nominative पीयूषः (pīyū́ṣaḥ) पीयूषौ (pīyū́ṣau)
पीयूषा¹ (pīyū́ṣā¹)
पीयूषाः (pīyū́ṣāḥ)
पीयूषासः¹ (pīyū́ṣāsaḥ¹)
accusative पीयूषम् (pīyū́ṣam) पीयूषौ (pīyū́ṣau)
पीयूषा¹ (pīyū́ṣā¹)
पीयूषान् (pīyū́ṣān)
instrumental पीयूषेण (pīyū́ṣeṇa) पीयूषाभ्याम् (pīyū́ṣābhyām) पीयूषैः (pīyū́ṣaiḥ)
पीयूषेभिः¹ (pīyū́ṣebhiḥ¹)
dative पीयूषाय (pīyū́ṣāya) पीयूषाभ्याम् (pīyū́ṣābhyām) पीयूषेभ्यः (pīyū́ṣebhyaḥ)
ablative पीयूषात् (pīyū́ṣāt) पीयूषाभ्याम् (pīyū́ṣābhyām) पीयूषेभ्यः (pīyū́ṣebhyaḥ)
genitive पीयूषस्य (pīyū́ṣasya) पीयूषयोः (pīyū́ṣayoḥ) पीयूषाणाम् (pīyū́ṣāṇām)
locative पीयूषे (pīyū́ṣe) पीयूषयोः (pīyū́ṣayoḥ) पीयूषेषु (pīyū́ṣeṣu)
vocative पीयूष (pī́yūṣa) पीयूषौ (pī́yūṣau)
पीयूषा¹ (pī́yūṣā¹)
पीयूषाः (pī́yūṣāḥ)
पीयूषासः¹ (pī́yūṣāsaḥ¹)
  • ¹Vedic

Derived terms

  • पीयूषकणिका (pīyūṣakaṇikā)
  • पीयूषगरल (pīyūṣagarala)
  • पीयूषता (pīyūṣatā)
  • पीयूषति (pīyūṣati)
  • पीयूषद्युति (pīyūṣadyuti)
  • पीयूषधामन् (pīyūṣadhāman)
  • पीयूषधारा (pīyūṣadhārā)
  • पीयूषधाराकिर् (pīyūṣadhārākir)
  • पीयूषपूर्ण (pīyūṣapūrṇa)
  • पीयूषभुज् (pīyūṣabhuj)
  • पीयूषलहरी (pīyūṣalaharī)
  • पीयूषवर्ण (pīyūṣavarṇa)
  • पीयूषवर्ष (pīyūṣavarṣa)
  • पीयूषवर्षायते (pīyūṣavarṣāyate)
  • पीयूषसागर (pīyūṣasāgara)

Descendants

  • Assamese: ফেঁহু (phẽhu)

References

  • Mayrhofer, Manfred (1996) “pīna- - pīlu-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 138