पुवस्

Sanskrit

Etymology

From Proto-Indo-Iranian *púHas, from Proto-Indo-European *púH-os ~ *púH-es-os, from *puH-. Cognate to Latin pūs, Ancient Greek πῡ́ος (pū́os).

Pronunciation

Noun

पुवस् • (púvas) stemn

  1. (hapax legomenon) purulent matter, pus, suppuration, discharge from a sore or wound

Declension

Neuter as-stem declension of पुवस्
singular dual plural
nominative पुवः (púvaḥ) पुवसी (púvasī) पुवांसि (púvāṃsi)
accusative पुवः (púvaḥ) पुवसी (púvasī) पुवांसि (púvāṃsi)
instrumental पुवसा (púvasā) पुवोभ्याम् (púvobhyām) पुवोभिः (púvobhiḥ)
dative पुवसे (púvase) पुवोभ्याम् (púvobhyām) पुवोभ्यः (púvobhyaḥ)
ablative पुवसः (púvasaḥ) पुवोभ्याम् (púvobhyām) पुवोभ्यः (púvobhyaḥ)
genitive पुवसः (púvasaḥ) पुवसोः (púvasoḥ) पुवसाम् (púvasām)
locative पुवसि (púvasi) पुवसोः (púvasoḥ) पुवःसु (púvaḥsu)
vocative पुवः (púvaḥ) पुवसी (púvasī) पुवांसि (púvāṃsi)