पूरुष

Sanskrit

Alternative scripts

Etymology

From an earlier *pū́rṣa (altered by analogy with mánuṣa), from Proto-Indo-Aryan *pŕ̥Hṣas (man); ultimately from Proto-Indo-European *perh₃- (to produce, beget). See पुरुष (púruṣa) for more.

Pronunciation

Noun

पूरुष • (pū́ruṣa) stemm

  1. alternative form of पुरुष (puruṣa, man)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.114.10:
      आ॒रे ते॑ गो॒घ्नमु॒त पू॑रुष॒घ्नं क्षय॑द्वीर सु॒म्नम॒स्मे ते॑ अस्तु ।
      मृ॒ळा च॑ नो॒ अधि॑ च ब्रूहि दे॒वाधा॑ च नः॒ शर्म॑ यच्छ द्वि॒बर्हाः॑ ॥
      āré te goghnámutá pūruṣaghnáṃ kṣáyadvīra sumnámasmé te astu.
      mṛḷā́ ca no ádhi ca brūhi devā́dhā ca naḥ śárma yaccha dvibárhāḥ.
      Far be thy cow-killing arrow and thy man-killing arrow: thy bliss be with us, O thou Lord of Heroes.
      Be gracious unto us, O God, and bless us, and then grant us doubly.

Declension

Masculine a-stem declension of पूरुष
singular dual plural
nominative पूरुषः (pū́ruṣaḥ) पूरुषौ (pū́ruṣau)
पूरुषा¹ (pū́ruṣā¹)
पूरुषाः (pū́ruṣāḥ)
पूरुषासः¹ (pū́ruṣāsaḥ¹)
accusative पूरुषम् (pū́ruṣam) पूरुषौ (pū́ruṣau)
पूरुषा¹ (pū́ruṣā¹)
पूरुषान् (pū́ruṣān)
instrumental पूरुषेण (pū́ruṣeṇa) पूरुषाभ्याम् (pū́ruṣābhyām) पूरुषैः (pū́ruṣaiḥ)
पूरुषेभिः¹ (pū́ruṣebhiḥ¹)
dative पूरुषाय (pū́ruṣāya) पूरुषाभ्याम् (pū́ruṣābhyām) पूरुषेभ्यः (pū́ruṣebhyaḥ)
ablative पूरुषात् (pū́ruṣāt) पूरुषाभ्याम् (pū́ruṣābhyām) पूरुषेभ्यः (pū́ruṣebhyaḥ)
genitive पूरुषस्य (pū́ruṣasya) पूरुषयोः (pū́ruṣayoḥ) पूरुषाणाम् (pū́ruṣāṇām)
locative पूरुषे (pū́ruṣe) पूरुषयोः (pū́ruṣayoḥ) पूरुषेषु (pū́ruṣeṣu)
vocative पूरुष (pū́ruṣa) पूरुषौ (pū́ruṣau)
पूरुषा¹ (pū́ruṣā¹)
पूरुषाः (pū́ruṣāḥ)
पूरुषासः¹ (pū́ruṣāsaḥ¹)
  • ¹Vedic