पूर्णमास

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *pr̥Hná-mā́Has ~ *pr̥Hná-mā́Hasas (full moon). Compare Avestan 𐬞𐬆𐬭𐬆𐬥𐬋-𐬨𐬂𐬢𐬵𐬀 (pərənō-måŋha, full moon), Middle Persian pwrm՚ẖ (purrmāh, full moon). See also पूर्णमास् (pūrṇamās), attested in the Śatapatha Brāhmaṇa. Equivalent to पूर्ण (pūrṇa, full) +‎ मास (māsa, moon).

Pronunciation

Noun

पूर्णमास • (pūrṇámāsa) stemm

  1. full moon; the day or night of the full moon
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) II.5.2.5:
      तस्माद् वार्त्रघ्नी पूर्णमासे ऽनूच्येते वृधन्वती अमावास्यायाम् ।
      tasmād vārtraghnī pūrṇamāse ʼnūcyete vṛdhanvatī amāvāsyāyām.
      Therefore, verses are uttered at the full moon referring to the slaying of Vrtra, [and] at the new moon referring to his growth.

Declension

Masculine a-stem declension of पूर्णमास
singular dual plural
nominative पूर्णमासः (pūrṇámāsaḥ) पूर्णमासौ (pūrṇámāsau)
पूर्णमासा¹ (pūrṇámāsā¹)
पूर्णमासाः (pūrṇámāsāḥ)
पूर्णमासासः¹ (pūrṇámāsāsaḥ¹)
accusative पूर्णमासम् (pūrṇámāsam) पूर्णमासौ (pūrṇámāsau)
पूर्णमासा¹ (pūrṇámāsā¹)
पूर्णमासान् (pūrṇámāsān)
instrumental पूर्णमासेन (pūrṇámāsena) पूर्णमासाभ्याम् (pūrṇámāsābhyām) पूर्णमासैः (pūrṇámāsaiḥ)
पूर्णमासेभिः¹ (pūrṇámāsebhiḥ¹)
dative पूर्णमासाय (pūrṇámāsāya) पूर्णमासाभ्याम् (pūrṇámāsābhyām) पूर्णमासेभ्यः (pūrṇámāsebhyaḥ)
ablative पूर्णमासात् (pūrṇámāsāt) पूर्णमासाभ्याम् (pūrṇámāsābhyām) पूर्णमासेभ्यः (pūrṇámāsebhyaḥ)
genitive पूर्णमासस्य (pūrṇámāsasya) पूर्णमासयोः (pūrṇámāsayoḥ) पूर्णमासानाम् (pūrṇámāsānām)
locative पूर्णमासे (pūrṇámāse) पूर्णमासयोः (pūrṇámāsayoḥ) पूर्णमासेषु (pūrṇámāseṣu)
vocative पूर्णमास (pū́rṇamāsa) पूर्णमासौ (pū́rṇamāsau)
पूर्णमासा¹ (pū́rṇamāsā¹)
पूर्णमासाः (pū́rṇamāsāḥ)
पूर्णमासासः¹ (pū́rṇamāsāsaḥ¹)
  • ¹Vedic

Descendants

  • Pali: puṇṇamāse (on the full moon day, locative)
  • Prakrit: 𑀧𑀼𑀡𑁆𑀡𑀫𑀸𑀲𑀻 (puṇṇamāsī), 𑀧𑀼𑀡𑁆𑀡𑀺𑀫𑀲𑀻 (puṇṇimasī)