पूर्वाह्ण

Sanskrit

Alternative scripts

Etymology

Karmadhāraya compound of पूर्व (pū́rva, earlier) +‎ अह्न (ahna, day).

Pronunciation

Noun

पूर्वाह्ण • (pūrvāhṇá) stemm

  1. earlier part of the day; morning, forenoon
    Synonyms: see Thesaurus:प्रभात
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.34.11:
      स्त्रियं॑ दृ॒ष्ट्वाय॑ कित॒वं त॑तापा॒न्येषां॑ जा॒यां सुकृ॑तं च॒ योनि॑म् ।
      पू॒र्वा॒ह्णे अश्वा॑न्युयु॒जे हि ब॒भ्रून्त्सो अ॒ग्नेरन्ते॑ वृष॒लः प॑पाद ॥
      stríyaṃ dṛṣṭvā́ya kitaváṃ tatāpānyéṣāṃ jāyā́ṃ súkṛtaṃ ca yónim .
      pūrvāhṇé áśvānyuyujé hí babhrū́nsó agnéránte vṛṣaláḥ papāda .
      The gamester, having observed the happy wife and well-ordered home of others, suffers regret;
      He yokes the brown steeds in the forenoon, and at night the sinner lies down by the fire.

Declension

Masculine a-stem declension of पूर्वाह्ण
singular dual plural
nominative पूर्वाह्णः (pūrvāhṇáḥ) पूर्वाह्णौ (pūrvāhṇaú)
पूर्वाह्णा¹ (pūrvāhṇā́¹)
पूर्वाह्णाः (pūrvāhṇā́ḥ)
पूर्वाह्णासः¹ (pūrvāhṇā́saḥ¹)
accusative पूर्वाह्णम् (pūrvāhṇám) पूर्वाह्णौ (pūrvāhṇaú)
पूर्वाह्णा¹ (pūrvāhṇā́¹)
पूर्वाह्णान् (pūrvāhṇā́n)
instrumental पूर्वाह्णेन (pūrvāhṇéna) पूर्वाह्णाभ्याम् (pūrvāhṇā́bhyām) पूर्वाह्णैः (pūrvāhṇaíḥ)
पूर्वाह्णेभिः¹ (pūrvāhṇébhiḥ¹)
dative पूर्वाह्णाय (pūrvāhṇā́ya) पूर्वाह्णाभ्याम् (pūrvāhṇā́bhyām) पूर्वाह्णेभ्यः (pūrvāhṇébhyaḥ)
ablative पूर्वाह्णात् (pūrvāhṇā́t) पूर्वाह्णाभ्याम् (pūrvāhṇā́bhyām) पूर्वाह्णेभ्यः (pūrvāhṇébhyaḥ)
genitive पूर्वाह्णस्य (pūrvāhṇásya) पूर्वाह्णयोः (pūrvāhṇáyoḥ) पूर्वाह्णानाम् (pūrvāhṇā́nām)
locative पूर्वाह्णे (pūrvāhṇé) पूर्वाह्णयोः (pūrvāhṇáyoḥ) पूर्वाह्णेषु (pūrvāhṇéṣu)
vocative पूर्वाह्ण (pū́rvāhṇa) पूर्वाह्णौ (pū́rvāhṇau)
पूर्वाह्णा¹ (pū́rvāhṇā¹)
पूर्वाह्णाः (pū́rvāhṇāḥ)
पूर्वाह्णासः¹ (pū́rvāhṇāsaḥ¹)
  • ¹Vedic

Descendants

  • Pali: pubbaṇha
  • Prakrit: 𑀧𑀼𑀯𑁆𑀯𑀡𑁆𑀳 (puvvaṇha)

References