पूर्व

Hindi

Etymology

Learned borrowing from Sanskrit पूर्व (pūrva).

Pronunciation

  • (Delhi) IPA(key): /puːɾʋ/

Noun

पूर्व • (pūrvm (Urdu spelling پورو)

  1. east

Declension

Declension of पूर्व (masc cons-stem)
singular plural
direct पूर्व
pūrv
पूर्व
pūrv
oblique पूर्व
pūrv
पूर्वों
pūrvõ
vocative पूर्व
pūrv
पूर्वो
pūrvo

Coordinate terms

compass points:  [edit]

पश्चिमोत्तर (paścimottar) उत्तर (uttar) पूर्वोत्तर (pūrvottar)
पश्चिम (paścim) पूर्व (pūrv)
दक्षिण-पश्चिम (dakṣiṇ-paścim) दक्षिण (dakṣiṇ) दक्षिण-पूर्व (dakṣiṇ-pūrv)

Adjective

पूर्व • (pūrv) (indeclinable)

  1. preceding, previous

Adverb

पूर्व • (pūrv)

  1. before

Derived terms

References

Marathi

Etymology

Learned borrowing from Sanskrit पूर्व (pūrva).

Pronunciation

  • IPA(key): /puɾ.ʋə/

Adjective

पूर्व • (pūrva)

  1. eastern
    Synonym: पौर्वात्य (paurvātya)

Noun

पूर्व • (pūrvaf

  1. east

See also

compass points: दिशा (diśā):  [edit]

वायव्य (vāyavya) उत्तर (uttar) ईशान्य (īśānya)
पश्चिम (paścim) पूर्व (pūrva)
नैऋत्य (nairutya) दक्षिण (dakṣiṇ) आग्नेय (āgney)

Nepali

Etymology

Learned borrowing from Sanskrit पूर्व (pūrva).

Pronunciation

  • IPA(key): [purbʌ]
  • Phonetic Devanagari: पुर्ब

Noun

पूर्व • (pūrva)

  1. east

Adverb

पूर्व • (pūrva)

  1. before

Coordinate terms

compass points:  [edit]

पश्चिमोत्तर (paścimottar) उत्तर (uttar) उत्तर-पूर्व (uttar-pūrva)
पश्चिम (paścim) पूर्व (pūrva)
दक्षिण-पश्चिम (dakṣiṇ-paścim) दक्षिण (dakṣiṇ) दक्षिण-पूर्व (dakṣiṇ-pūrva)

Further reading

  • पूर्व”, in नेपाली बृहत् शब्दकोश (nepālī br̥hat śabdakoś) [Comprehensive Nepali Dictionary]‎[1], Kathmandu: Nepal Academy, 2018
  • Schmidt, Ruth L. (1993) “पूर्ब”, in A Practical Dictionary of Modern Nepali, Ratna Sagar

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *pr̥Hwás, from Proto-Indo-Iranian *pr̥Hwás, from Proto-Indo-European *pr̥h₂-wó-s, from *preh₂- (before, in front of). Cognate with Avestan 𐬞𐬀𐬎𐬭𐬎𐬎𐬀 (pauruua), Russian пе́рвый (pérvyj), English first and foremost.

Pronunciation

Preposition

पूर्व • (pū́rva)

  1. before, in front of

Adjective

पूर्व • (pū́rva) stem

  1. ancient, old
    • c. 1500 BCE – 1000 BCE, Ṛgveda 7.18.20:
      न त॑ इन्द्र सुम॒तयो॒ न रायः॑ सं॒चक्षे॒ पूर्वा॑ उ॒षसो॒ न नूत्नाः॑ ।
      देव॑कं चिन्मान्यमा॒नं ज॑घ॒न्थाव॒ त्मना॑ बृह॒तः शम्ब॑रं भेत् ॥
      ná ta indra sumatáyo ná rā́yaḥ saṃcákṣe pū́rvā uṣáso ná nū́tnāḥ.
      dévakaṃ cinmānyamānáṃ jaghanthā́va tmánā bṛhatáḥ śámbaraṃ bhet.
      Your favours, Indra, and your bounties, whether old or new, cannot be counted like the (recurring) dawn;
      you have slain Devaka, the son of Mānyamāna, and of thine own will, has cast down Śambara from the vast (mountain).
  2. eastern

Declension

Masculine a-stem declension of पूर्व
singular dual plural
nominative पूर्वः (pū́rvaḥ) पूर्वौ (pū́rvau)
पूर्वा¹ (pū́rvā¹)
पूर्वाः (pū́rvāḥ)
पूर्वासः¹ (pū́rvāsaḥ¹)
accusative पूर्वम् (pū́rvam) पूर्वौ (pū́rvau)
पूर्वा¹ (pū́rvā¹)
पूर्वान् (pū́rvān)
instrumental पूर्वेण (pū́rveṇa) पूर्वाभ्याम् (pū́rvābhyām) पूर्वैः (pū́rvaiḥ)
पूर्वेभिः¹ (pū́rvebhiḥ¹)
dative पूर्वाय (pū́rvāya) पूर्वाभ्याम् (pū́rvābhyām) पूर्वेभ्यः (pū́rvebhyaḥ)
ablative पूर्वात् (pū́rvāt) पूर्वाभ्याम् (pū́rvābhyām) पूर्वेभ्यः (pū́rvebhyaḥ)
genitive पूर्वस्य (pū́rvasya) पूर्वयोः (pū́rvayoḥ) पूर्वाणाम् (pū́rvāṇām)
locative पूर्वे (pū́rve) पूर्वयोः (pū́rvayoḥ) पूर्वेषु (pū́rveṣu)
vocative पूर्व (pū́rva) पूर्वौ (pū́rvau)
पूर्वा¹ (pū́rvā¹)
पूर्वाः (pū́rvāḥ)
पूर्वासः¹ (pū́rvāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of पूर्वा
singular dual plural
nominative पूर्वा (pū́rvā) पूर्वे (pū́rve) पूर्वाः (pū́rvāḥ)
accusative पूर्वाम् (pū́rvām) पूर्वे (pū́rve) पूर्वाः (pū́rvāḥ)
instrumental पूर्वया (pū́rvayā)
पूर्वा¹ (pū́rvā¹)
पूर्वाभ्याम् (pū́rvābhyām) पूर्वाभिः (pū́rvābhiḥ)
dative पूर्वायै (pū́rvāyai) पूर्वाभ्याम् (pū́rvābhyām) पूर्वाभ्यः (pū́rvābhyaḥ)
ablative पूर्वायाः (pū́rvāyāḥ)
पूर्वायै² (pū́rvāyai²)
पूर्वाभ्याम् (pū́rvābhyām) पूर्वाभ्यः (pū́rvābhyaḥ)
genitive पूर्वायाः (pū́rvāyāḥ)
पूर्वायै² (pū́rvāyai²)
पूर्वयोः (pū́rvayoḥ) पूर्वाणाम् (pū́rvāṇām)
locative पूर्वायाम् (pū́rvāyām) पूर्वयोः (pū́rvayoḥ) पूर्वासु (pū́rvāsu)
vocative पूर्वे (pū́rve) पूर्वे (pū́rve) पूर्वाः (pū́rvāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पूर्व
singular dual plural
nominative पूर्वम् (pū́rvam) पूर्वे (pū́rve) पूर्वाणि (pū́rvāṇi)
पूर्वा¹ (pū́rvā¹)
accusative पूर्वम् (pū́rvam) पूर्वे (pū́rve) पूर्वाणि (pū́rvāṇi)
पूर्वा¹ (pū́rvā¹)
instrumental पूर्वेण (pū́rveṇa) पूर्वाभ्याम् (pū́rvābhyām) पूर्वैः (pū́rvaiḥ)
पूर्वेभिः¹ (pū́rvebhiḥ¹)
dative पूर्वाय (pū́rvāya) पूर्वाभ्याम् (pū́rvābhyām) पूर्वेभ्यः (pū́rvebhyaḥ)
ablative पूर्वात् (pū́rvāt) पूर्वाभ्याम् (pū́rvābhyām) पूर्वेभ्यः (pū́rvebhyaḥ)
genitive पूर्वस्य (pū́rvasya) पूर्वयोः (pū́rvayoḥ) पूर्वाणाम् (pū́rvāṇām)
locative पूर्वे (pū́rve) पूर्वयोः (pū́rvayoḥ) पूर्वेषु (pū́rveṣu)
vocative पूर्व (pū́rva) पूर्वे (pū́rve) पूर्वाणि (pū́rvāṇi)
पूर्वा¹ (pū́rvā¹)
  • ¹Vedic

Coordinate terms

compass points:  [edit]

पश्चिमोत्तर (paścimottara) उत्तर (uttara) ईशान (īśāna)
पश्चिम (paścima) पूर्व (pūrva)
दक्षिणपश्चिम (dakṣiṇapaścima) दक्षिण (dakṣiṇa) दक्षिणपूर्व (dakṣiṇapūrva)

Borrowed terms

Descendants

  • Dardic:
    • Kashmiri: پوٗر (pūr, east)
    • Northeast Pashayi: [script needed] (puruvāla, first)
    • Northwest Pashayi: [script needed] (puruvāla, first)
    • Southeast Pashayi: [script needed] (puruvāla, first)
    • Southwest Pashayi: [script needed] (puruvāla, first)
  • Helu Prakrit:
    • Sinhalese: පුව (puwa)
  • Magadhi Prakrit: 𑀧𑀼𑀯𑁆𑀯 (puvva), 𑀧𑀼𑀯𑁆𑀯𑀸 (puvvā, east)
    • Bengali: পুব (pubo)
    • Bihari: पुर्वे (purve, second ploughing)
      • Maithili: पूब (pūb, east), पूबा (pūbā, easterner)
  • Pali: pubba (in compounds)
  • Sauraseni Prakrit: 𑀧𑀼𑀯𑁆𑀯 (puvva), 𑀧𑀼𑀯𑁆𑀯𑀸 (puvvā, east)
    • Old Hindi: पुब (puba, former)

References

  • Monier Williams (1899) “पूर्व”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 643/1.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[2] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 157