पृथुक

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *pŕ̥tʰukas, from Proto-Indo-Iranian *pŕ̥tʰukas, from Proto-Indo-European *pŕ̥-th₂u-ko-s, from *per- (to give birth). Compare Ancient Greek πόρτις (pórtis), Latin partus.

Pronunciation

Noun

पृथुक • (pṛ́thuka) stemm or n

  1. m boy; young of an animal
  2. m or n rice, flattened grain

Declension

Masculine a-stem declension of पृथुक
singular dual plural
nominative पृथुकः (pṛ́thukaḥ) पृथुकौ (pṛ́thukau)
पृथुका¹ (pṛ́thukā¹)
पृथुकाः (pṛ́thukāḥ)
पृथुकासः¹ (pṛ́thukāsaḥ¹)
accusative पृथुकम् (pṛ́thukam) पृथुकौ (pṛ́thukau)
पृथुका¹ (pṛ́thukā¹)
पृथुकान् (pṛ́thukān)
instrumental पृथुकेन (pṛ́thukena) पृथुकाभ्याम् (pṛ́thukābhyām) पृथुकैः (pṛ́thukaiḥ)
पृथुकेभिः¹ (pṛ́thukebhiḥ¹)
dative पृथुकाय (pṛ́thukāya) पृथुकाभ्याम् (pṛ́thukābhyām) पृथुकेभ्यः (pṛ́thukebhyaḥ)
ablative पृथुकात् (pṛ́thukāt) पृथुकाभ्याम् (pṛ́thukābhyām) पृथुकेभ्यः (pṛ́thukebhyaḥ)
genitive पृथुकस्य (pṛ́thukasya) पृथुकयोः (pṛ́thukayoḥ) पृथुकानाम् (pṛ́thukānām)
locative पृथुके (pṛ́thuke) पृथुकयोः (pṛ́thukayoḥ) पृथुकेषु (pṛ́thukeṣu)
vocative पृथुक (pṛ́thuka) पृथुकौ (pṛ́thukau)
पृथुका¹ (pṛ́thukā¹)
पृथुकाः (pṛ́thukāḥ)
पृथुकासः¹ (pṛ́thukāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of पृथुक
singular dual plural
nominative पृथुकम् (pṛ́thukam) पृथुके (pṛ́thuke) पृथुकानि (pṛ́thukāni)
पृथुका¹ (pṛ́thukā¹)
accusative पृथुकम् (pṛ́thukam) पृथुके (pṛ́thuke) पृथुकानि (pṛ́thukāni)
पृथुका¹ (pṛ́thukā¹)
instrumental पृथुकेन (pṛ́thukena) पृथुकाभ्याम् (pṛ́thukābhyām) पृथुकैः (pṛ́thukaiḥ)
पृथुकेभिः¹ (pṛ́thukebhiḥ¹)
dative पृथुकाय (pṛ́thukāya) पृथुकाभ्याम् (pṛ́thukābhyām) पृथुकेभ्यः (pṛ́thukebhyaḥ)
ablative पृथुकात् (pṛ́thukāt) पृथुकाभ्याम् (pṛ́thukābhyām) पृथुकेभ्यः (pṛ́thukebhyaḥ)
genitive पृथुकस्य (pṛ́thukasya) पृथुकयोः (pṛ́thukayoḥ) पृथुकानाम् (pṛ́thukānām)
locative पृथुके (pṛ́thuke) पृथुकयोः (pṛ́thukayoḥ) पृथुकेषु (pṛ́thukeṣu)
vocative पृथुक (pṛ́thuka) पृथुके (pṛ́thuke) पृथुकानि (pṛ́thukāni)
पृथुका¹ (pṛ́thukā¹)
  • ¹Vedic

Derived terms

  • पृथुका (pṛthukā)

Descendants

  • Maharastri Prakrit:
  • Sauraseni Prakrit: