पृश्नि

Sanskrit

Alternative scripts

Etymology

Ultimately from Proto-Indo-European *perḱ- (colored, speckled).

Pronunciation

Adjective

पृश्नि • (pṛ́śni) stem

  1. striped
  2. spotted

Declension

Masculine i-stem declension of पृश्नि
singular dual plural
nominative पृश्निः (pṛ́śniḥ) पृश्नी (pṛ́śnī) पृश्नयः (pṛ́śnayaḥ)
accusative पृश्निम् (pṛ́śnim) पृश्नी (pṛ́śnī) पृश्नीन् (pṛ́śnīn)
instrumental पृश्निना (pṛ́śninā)
पृश्न्या¹ (pṛ́śnyā¹)
पृश्निभ्याम् (pṛ́śnibhyām) पृश्निभिः (pṛ́śnibhiḥ)
dative पृश्नये (pṛ́śnaye) पृश्निभ्याम् (pṛ́śnibhyām) पृश्निभ्यः (pṛ́śnibhyaḥ)
ablative पृश्नेः (pṛ́śneḥ) पृश्निभ्याम् (pṛ́śnibhyām) पृश्निभ्यः (pṛ́śnibhyaḥ)
genitive पृश्नेः (pṛ́śneḥ) पृश्न्योः (pṛ́śnyoḥ) पृश्नीनाम् (pṛ́śnīnām)
locative पृश्नौ (pṛ́śnau)
पृश्ना¹ (pṛ́śnā¹)
पृश्न्योः (pṛ́śnyoḥ) पृश्निषु (pṛ́śniṣu)
vocative पृश्ने (pṛ́śne) पृश्नी (pṛ́śnī) पृश्नयः (pṛ́śnayaḥ)
  • ¹Vedic
Feminine i-stem declension of पृश्नि
singular dual plural
nominative पृश्निः (pṛ́śniḥ) पृश्नी (pṛ́śnī) पृश्नयः (pṛ́śnayaḥ)
accusative पृश्निम् (pṛ́śnim) पृश्नी (pṛ́śnī) पृश्नीः (pṛ́śnīḥ)
instrumental पृश्न्या (pṛ́śnyā)
पृश्नी¹ (pṛ́śnī¹)
पृश्निभ्याम् (pṛ́śnibhyām) पृश्निभिः (pṛ́śnibhiḥ)
dative पृश्नये (pṛ́śnaye)
पृश्न्यै² (pṛ́śnyai²)
पृश्नी¹ (pṛ́śnī¹)
पृश्निभ्याम् (pṛ́śnibhyām) पृश्निभ्यः (pṛ́śnibhyaḥ)
ablative पृश्नेः (pṛ́śneḥ)
पृश्न्याः² (pṛ́śnyāḥ²)
पृश्न्यै³ (pṛ́śnyai³)
पृश्निभ्याम् (pṛ́śnibhyām) पृश्निभ्यः (pṛ́śnibhyaḥ)
genitive पृश्नेः (pṛ́śneḥ)
पृश्न्याः² (pṛ́śnyāḥ²)
पृश्न्यै³ (pṛ́śnyai³)
पृश्न्योः (pṛ́śnyoḥ) पृश्नीनाम् (pṛ́śnīnām)
locative पृश्नौ (pṛ́śnau)
पृश्न्याम्² (pṛ́śnyām²)
पृश्ना¹ (pṛ́śnā¹)
पृश्न्योः (pṛ́śnyoḥ) पृश्निषु (pṛ́śniṣu)
vocative पृश्ने (pṛ́śne) पृश्नी (pṛ́śnī) पृश्नयः (pṛ́śnayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of पृश्नि
singular dual plural
nominative पृश्नि (pṛ́śni) पृश्निनी (pṛ́śninī) पृश्नीनि (pṛ́śnīni)
पृश्नि¹ (pṛ́śni¹)
पृश्नी¹ (pṛ́śnī¹)
accusative पृश्नि (pṛ́śni) पृश्निनी (pṛ́śninī) पृश्नीनि (pṛ́śnīni)
पृश्नि¹ (pṛ́śni¹)
पृश्नी¹ (pṛ́śnī¹)
instrumental पृश्निना (pṛ́śninā)
पृश्न्या¹ (pṛ́śnyā¹)
पृश्निभ्याम् (pṛ́śnibhyām) पृश्निभिः (pṛ́śnibhiḥ)
dative पृश्निने (pṛ́śnine)
पृश्नये (pṛ́śnaye)
पृश्निभ्याम् (pṛ́śnibhyām) पृश्निभ्यः (pṛ́śnibhyaḥ)
ablative पृश्निनः (pṛ́śninaḥ)
पृश्नेः (pṛ́śneḥ)
पृश्निभ्याम् (pṛ́śnibhyām) पृश्निभ्यः (pṛ́śnibhyaḥ)
genitive पृश्निनः (pṛ́śninaḥ)
पृश्नेः (pṛ́śneḥ)
पृश्निनोः (pṛ́śninoḥ)
पृश्न्योः (pṛ́śnyoḥ)
पृश्नीनाम् (pṛ́śnīnām)
locative पृश्निनि (pṛ́śnini)
पृश्नौ (pṛ́śnau)
पृश्ना¹ (pṛ́śnā¹)
पृश्निनोः (pṛ́śninoḥ)
पृश्न्योः (pṛ́śnyoḥ)
पृश्निषु (pṛ́śniṣu)
vocative पृश्नि (pṛ́śni)
पृश्ने (pṛ́śne)
पृश्निनी (pṛ́śninī) पृश्नीनि (pṛ́śnīni)
पृश्नि¹ (pṛ́śni¹)
पृश्नी¹ (pṛ́śnī¹)
  • ¹Vedic

Proper noun

पृश्नि • (pṛ́śni) stemf

  1. (Vedic religion) Pṛśni, mother of the Maruts in the Rigveda
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.89.7:
      पृष॑दश्वा म॒रुतः॒ पृश्नि॑मातरः शुभं॒यावा॑नो वि॒दथे॑षु॒ जग्म॑यः ।
      अ॒ग्नि॒जि॒ह्वा मन॑वः॒ सूर॑चक्षसो॒ विश्वे॑ नो दे॒वा अव॒सा ग॑मन्नि॒ह ॥
      pṛ́ṣadaśvā marútaḥ pṛ́śnimātaraḥ śubhaṃyā́vāno vidátheṣu jágmayaḥ.
      agnijihvā́ mánavaḥ sū́racakṣaso víśve no devā́ ávasā́ gamannihá.
      May the Maruts, whose coursers are spotted deer, who are the sons of Pṛśni, gracefully-moving frequenters of sacrifices,
      (seated) on the tongue of Agni, regarders (of all), and radiant as the sun, may all the gods come hither for our preservation.

Declension

Feminine i-stem declension of पृश्नि
singular dual plural
nominative पृश्निः (pṛ́śniḥ) पृश्नी (pṛ́śnī) पृश्नयः (pṛ́śnayaḥ)
accusative पृश्निम् (pṛ́śnim) पृश्नी (pṛ́śnī) पृश्नीः (pṛ́śnīḥ)
instrumental पृश्न्या (pṛ́śnyā)
पृश्नी¹ (pṛ́śnī¹)
पृश्निभ्याम् (pṛ́śnibhyām) पृश्निभिः (pṛ́śnibhiḥ)
dative पृश्नये (pṛ́śnaye)
पृश्न्यै² (pṛ́śnyai²)
पृश्नी¹ (pṛ́śnī¹)
पृश्निभ्याम् (pṛ́śnibhyām) पृश्निभ्यः (pṛ́śnibhyaḥ)
ablative पृश्नेः (pṛ́śneḥ)
पृश्न्याः² (pṛ́śnyāḥ²)
पृश्न्यै³ (pṛ́śnyai³)
पृश्निभ्याम् (pṛ́śnibhyām) पृश्निभ्यः (pṛ́śnibhyaḥ)
genitive पृश्नेः (pṛ́śneḥ)
पृश्न्याः² (pṛ́śnyāḥ²)
पृश्न्यै³ (pṛ́śnyai³)
पृश्न्योः (pṛ́śnyoḥ) पृश्नीनाम् (pṛ́śnīnām)
locative पृश्नौ (pṛ́śnau)
पृश्न्याम्² (pṛ́śnyām²)
पृश्ना¹ (pṛ́śnā¹)
पृश्न्योः (pṛ́śnyoḥ) पृश्निषु (pṛ́śniṣu)
vocative पृश्ने (pṛ́śne) पृश्नी (pṛ́śnī) पृश्नयः (pṛ́śnayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References

  • Monier Williams (1899) “पृश्नि”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 647, column 1.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 164