पृषत

Sanskrit

Alternative scripts

Etymology

From an earlier *पृशत् (*pṛ́ṣat, speckled, white-spotted), from Proto-Indo-Aryan *pŕ̥śans ~ *pr̥śatás, from Proto-Indo-Iranian *pŕ̥ćans ~ *pr̥ćatás, from Proto-Indo-European *pérḱ-ont-s ~ *pr̥ḱ-n̥t-és, from *perḱ- (colored, speckled) +‎ *-onts..

Pronunciation

Noun

पृषत • (pṛṣatá) stemm

  1. spotted male antelope

Declension

Masculine a-stem declension of पृषत
singular dual plural
nominative पृषतः (pṛṣatáḥ) पृषतौ (pṛṣataú)
पृषता¹ (pṛṣatā́¹)
पृषताः (pṛṣatā́ḥ)
पृषतासः¹ (pṛṣatā́saḥ¹)
accusative पृषतम् (pṛṣatám) पृषतौ (pṛṣataú)
पृषता¹ (pṛṣatā́¹)
पृषतान् (pṛṣatā́n)
instrumental पृषतेन (pṛṣaténa) पृषताभ्याम् (pṛṣatā́bhyām) पृषतैः (pṛṣataíḥ)
पृषतेभिः¹ (pṛṣatébhiḥ¹)
dative पृषताय (pṛṣatā́ya) पृषताभ्याम् (pṛṣatā́bhyām) पृषतेभ्यः (pṛṣatébhyaḥ)
ablative पृषतात् (pṛṣatā́t) पृषताभ्याम् (pṛṣatā́bhyām) पृषतेभ्यः (pṛṣatébhyaḥ)
genitive पृषतस्य (pṛṣatásya) पृषतयोः (pṛṣatáyoḥ) पृषतानाम् (pṛṣatā́nām)
locative पृषते (pṛṣaté) पृषतयोः (pṛṣatáyoḥ) पृषतेषु (pṛṣatéṣu)
vocative पृषत (pṛ́ṣata) पृषतौ (pṛ́ṣatau)
पृषता¹ (pṛ́ṣatā¹)
पृषताः (pṛ́ṣatāḥ)
पृषतासः¹ (pṛ́ṣatāsaḥ¹)
  • ¹Vedic