पृषति

Sanskrit

Alternative scripts

Etymology

From *perḱ- (colored, speckled).

Pronunciation

Adjective

पृषति • (pṛ́ṣati) stem

  1. speckled, white-spotted

Declension

Masculine i-stem declension of पृषति
singular dual plural
nominative पृषतिः (pṛ́ṣatiḥ) पृषती (pṛ́ṣatī) पृषतयः (pṛ́ṣatayaḥ)
accusative पृषतिम् (pṛ́ṣatim) पृषती (pṛ́ṣatī) पृषतीन् (pṛ́ṣatīn)
instrumental पृषतिना (pṛ́ṣatinā)
पृषत्या¹ (pṛ́ṣatyā¹)
पृषतिभ्याम् (pṛ́ṣatibhyām) पृषतिभिः (pṛ́ṣatibhiḥ)
dative पृषतये (pṛ́ṣataye) पृषतिभ्याम् (pṛ́ṣatibhyām) पृषतिभ्यः (pṛ́ṣatibhyaḥ)
ablative पृषतेः (pṛ́ṣateḥ)
पृषत्यः¹ (pṛ́ṣatyaḥ¹)
पृषतिभ्याम् (pṛ́ṣatibhyām) पृषतिभ्यः (pṛ́ṣatibhyaḥ)
genitive पृषतेः (pṛ́ṣateḥ)
पृषत्यः¹ (pṛ́ṣatyaḥ¹)
पृषत्योः (pṛ́ṣatyoḥ) पृषतीनाम् (pṛ́ṣatīnām)
locative पृषतौ (pṛ́ṣatau)
पृषता¹ (pṛ́ṣatā¹)
पृषत्योः (pṛ́ṣatyoḥ) पृषतिषु (pṛ́ṣatiṣu)
vocative पृषते (pṛ́ṣate) पृषती (pṛ́ṣatī) पृषतयः (pṛ́ṣatayaḥ)
  • ¹Vedic
Feminine i-stem declension of पृषति
singular dual plural
nominative पृषतिः (pṛ́ṣatiḥ) पृषती (pṛ́ṣatī) पृषतयः (pṛ́ṣatayaḥ)
accusative पृषतिम् (pṛ́ṣatim) पृषती (pṛ́ṣatī) पृषतीः (pṛ́ṣatīḥ)
instrumental पृषत्या (pṛ́ṣatyā)
पृषती¹ (pṛ́ṣatī¹)
पृषतिभ्याम् (pṛ́ṣatibhyām) पृषतिभिः (pṛ́ṣatibhiḥ)
dative पृषतये (pṛ́ṣataye)
पृषत्यै² (pṛ́ṣatyai²)
पृषती¹ (pṛ́ṣatī¹)
पृषतिभ्याम् (pṛ́ṣatibhyām) पृषतिभ्यः (pṛ́ṣatibhyaḥ)
ablative पृषतेः (pṛ́ṣateḥ)
पृषत्याः² (pṛ́ṣatyāḥ²)
पृषत्यै³ (pṛ́ṣatyai³)
पृषतिभ्याम् (pṛ́ṣatibhyām) पृषतिभ्यः (pṛ́ṣatibhyaḥ)
genitive पृषतेः (pṛ́ṣateḥ)
पृषत्याः² (pṛ́ṣatyāḥ²)
पृषत्यै³ (pṛ́ṣatyai³)
पृषत्योः (pṛ́ṣatyoḥ) पृषतीनाम् (pṛ́ṣatīnām)
locative पृषतौ (pṛ́ṣatau)
पृषत्याम्² (pṛ́ṣatyām²)
पृषता¹ (pṛ́ṣatā¹)
पृषत्योः (pṛ́ṣatyoḥ) पृषतिषु (pṛ́ṣatiṣu)
vocative पृषते (pṛ́ṣate) पृषती (pṛ́ṣatī) पृषतयः (pṛ́ṣatayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of पृषति
singular dual plural
nominative पृषति (pṛ́ṣati) पृषतिनी (pṛ́ṣatinī) पृषतीनि (pṛ́ṣatīni)
पृषति¹ (pṛ́ṣati¹)
पृषती¹ (pṛ́ṣatī¹)
accusative पृषति (pṛ́ṣati) पृषतिनी (pṛ́ṣatinī) पृषतीनि (pṛ́ṣatīni)
पृषति¹ (pṛ́ṣati¹)
पृषती¹ (pṛ́ṣatī¹)
instrumental पृषतिना (pṛ́ṣatinā)
पृषत्या¹ (pṛ́ṣatyā¹)
पृषतिभ्याम् (pṛ́ṣatibhyām) पृषतिभिः (pṛ́ṣatibhiḥ)
dative पृषतिने (pṛ́ṣatine)
पृषतये (pṛ́ṣataye)
पृषतिभ्याम् (pṛ́ṣatibhyām) पृषतिभ्यः (pṛ́ṣatibhyaḥ)
ablative पृषतिनः (pṛ́ṣatinaḥ)
पृषतेः (pṛ́ṣateḥ)
पृषतिभ्याम् (pṛ́ṣatibhyām) पृषतिभ्यः (pṛ́ṣatibhyaḥ)
genitive पृषतिनः (pṛ́ṣatinaḥ)
पृषतेः (pṛ́ṣateḥ)
पृषतिनोः (pṛ́ṣatinoḥ)
पृषत्योः (pṛ́ṣatyoḥ)
पृषतीनाम् (pṛ́ṣatīnām)
locative पृषतिनि (pṛ́ṣatini)
पृषतौ (pṛ́ṣatau)
पृषता¹ (pṛ́ṣatā¹)
पृषतिनोः (pṛ́ṣatinoḥ)
पृषत्योः (pṛ́ṣatyoḥ)
पृषतिषु (pṛ́ṣatiṣu)
vocative पृषति (pṛ́ṣati)
पृषते (pṛ́ṣate)
पृषतिनी (pṛ́ṣatinī) पृषतीनि (pṛ́ṣatīni)
पृषति¹ (pṛ́ṣati¹)
पृषती¹ (pṛ́ṣatī¹)
  • ¹Vedic