पौत्री

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of पुत्री (putrī, daughter)

Pronunciation

Noun

पौत्री • (pautrī) stemf

  1. granddaughter

Declension

Feminine ī-stem declension of पौत्री
singular dual plural
nominative पौत्री (pautrī) पौत्र्यौ (pautryau)
पौत्री¹ (pautrī¹)
पौत्र्यः (pautryaḥ)
पौत्रीः¹ (pautrīḥ¹)
accusative पौत्रीम् (pautrīm) पौत्र्यौ (pautryau)
पौत्री¹ (pautrī¹)
पौत्रीः (pautrīḥ)
instrumental पौत्र्या (pautryā) पौत्रीभ्याम् (pautrībhyām) पौत्रीभिः (pautrībhiḥ)
dative पौत्र्यै (pautryai) पौत्रीभ्याम् (pautrībhyām) पौत्रीभ्यः (pautrībhyaḥ)
ablative पौत्र्याः (pautryāḥ)
पौत्र्यै² (pautryai²)
पौत्रीभ्याम् (pautrībhyām) पौत्रीभ्यः (pautrībhyaḥ)
genitive पौत्र्याः (pautryāḥ)
पौत्र्यै² (pautryai²)
पौत्र्योः (pautryoḥ) पौत्रीणाम् (pautrīṇām)
locative पौत्र्याम् (pautryām) पौत्र्योः (pautryoḥ) पौत्रीषु (pautrīṣu)
vocative पौत्रि (pautri) पौत्र्यौ (pautryau)
पौत्री¹ (pautrī¹)
पौत्र्यः (pautryaḥ)
पौत्रीः¹ (pautrīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas