पुत्री

Hindi

Etymology

Borrowed from Sanskrit पुत्री (putrī).

Pronunciation

  • (Delhi) IPA(key): /pʊt̪.ɾiː/

Noun

पुत्री • (putrīf (masculine पुत्र, Urdu spelling پتری)

  1. daughter

Declension

Declension of पुत्री (fem ī-stem)
singular plural
direct पुत्री
putrī
पुत्रियाँ
putriyā̃
oblique पुत्री
putrī
पुत्रियों
putriyõ
vocative पुत्री
putrī
पुत्रियो
putriyo

Synonyms

References

Sanskrit

Alternative scripts

Etymology

See पुत्र (putrá, son).

Pronunciation

Noun

पुत्री • (putrī) stemf

  1. daughter

Declension

Feminine ī-stem declension of पुत्री
singular dual plural
nominative पुत्री (putrī) पुत्र्यौ (putryau)
पुत्री¹ (putrī¹)
पुत्र्यः (putryaḥ)
पुत्रीः¹ (putrīḥ¹)
accusative पुत्रीम् (putrīm) पुत्र्यौ (putryau)
पुत्री¹ (putrī¹)
पुत्रीः (putrīḥ)
instrumental पुत्र्या (putryā) पुत्रीभ्याम् (putrībhyām) पुत्रीभिः (putrībhiḥ)
dative पुत्र्यै (putryai) पुत्रीभ्याम् (putrībhyām) पुत्रीभ्यः (putrībhyaḥ)
ablative पुत्र्याः (putryāḥ)
पुत्र्यै² (putryai²)
पुत्रीभ्याम् (putrībhyām) पुत्रीभ्यः (putrībhyaḥ)
genitive पुत्र्याः (putryāḥ)
पुत्र्यै² (putryai²)
पुत्र्योः (putryoḥ) पुत्रीणाम् (putrīṇām)
locative पुत्र्याम् (putryām) पुत्र्योः (putryoḥ) पुत्रीषु (putrīṣu)
vocative पुत्रि (putri) पुत्र्यौ (putryau)
पुत्री¹ (putrī¹)
पुत्र्यः (putryaḥ)
पुत्रीः¹ (putrīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms

Descendants