प्रक्षालयति
Sanskrit
Pronunciation
- (Vedic) IPA(key): /pɾɐk.ʂɑː.lɐ.jɐ.ti/
- (Classical Sanskrit) IPA(key): /pɾɐk.ʂɑː.l̪ɐ.jɐ.t̪i/
Verb
प्रक्षालयति • (prakṣālayati) third-singular indicative (class 10, type P, present, root प्रक्षल्)
Conjugation
| Present: प्रक्षालयति (prakṣāláyati), प्रक्षालयते (prakṣāláyate) | |||||||
|---|---|---|---|---|---|---|---|
| Active | Mediopassive | ||||||
| Singular | Dual | Plural | Singular | Dual | Plural | ||
| Indicative | |||||||
| Third | प्रक्षालयति prakṣāláyati |
प्रक्षालयतः prakṣāláyataḥ |
प्रक्षालयन्ति prakṣāláyanti |
प्रक्षालयते prakṣāláyate |
प्रक्षालयेते prakṣāláyete |
प्रक्षालयन्ते prakṣāláyante | |
| Second | प्रक्षालयसि prakṣāláyasi |
प्रक्षालयथः prakṣāláyathaḥ |
प्रक्षालयथ prakṣāláyatha |
प्रक्षालयसे prakṣāláyase |
प्रक्षालयेथे prakṣāláyethe |
प्रक्षालयध्वे prakṣāláyadhve | |
| First | प्रक्षालयामि prakṣāláyāmi |
प्रक्षालयावः prakṣāláyāvaḥ |
प्रक्षालयामः / प्रक्षालयामसि¹ prakṣāláyāmaḥ / prakṣāláyāmasi¹ |
प्रक्षालये prakṣāláye |
प्रक्षालयावहे prakṣāláyāvahe |
प्रक्षालयामहे prakṣāláyāmahe | |
| Imperative | |||||||
| Third | प्रक्षालयतु prakṣāláyatu |
प्रक्षालयताम् prakṣāláyatām |
प्रक्षालयन्तु prakṣāláyantu |
प्रक्षालयताम् prakṣāláyatām |
प्रक्षालयेताम् prakṣāláyetām |
प्रक्षालयन्ताम् prakṣāláyantām | |
| Second | प्रक्षालय prakṣāláya |
प्रक्षालयतम् prakṣāláyatam |
प्रक्षालयत prakṣāláyata |
प्रक्षालयस्व prakṣāláyasva |
प्रक्षालयेथाम् prakṣāláyethām |
प्रक्षालयध्वम् prakṣāláyadhvam | |
| First | प्रक्षालयानि prakṣāláyāni |
प्रक्षालयाव prakṣāláyāva |
प्रक्षालयाम prakṣāláyāma |
प्रक्षालयै prakṣāláyai |
प्रक्षालयावहै prakṣāláyāvahai |
प्रक्षालयामहै prakṣāláyāmahai | |
| Optative/Potential | |||||||
| Third | प्रक्षालयेत् prakṣāláyet |
प्रक्षालयेताम् prakṣāláyetām |
प्रक्षालयेयुः prakṣāláyeyuḥ |
प्रक्षालयेत prakṣāláyeta |
प्रक्षालयेयाताम् prakṣāláyeyātām |
प्रक्षालयेरन् prakṣāláyeran | |
| Second | प्रक्षालयेः prakṣāláyeḥ |
प्रक्षालयेतम् prakṣāláyetam |
प्रक्षालयेत prakṣāláyeta |
प्रक्षालयेथाः prakṣāláyethāḥ |
प्रक्षालयेयाथाम् prakṣāláyeyāthām |
प्रक्षालयेध्वम् prakṣāláyedhvam | |
| First | प्रक्षालयेयम् prakṣāláyeyam |
प्रक्षालयेव prakṣāláyeva |
प्रक्षालयेम prakṣāláyema |
प्रक्षालयेय prakṣāláyeya |
प्रक्षालयेवहि prakṣāláyevahi |
प्रक्षालयेमहि prakṣāláyemahi | |
| Subjunctive | |||||||
| Third | प्रक्षालयात् / प्रक्षालयाति prakṣāláyāt / prakṣāláyāti |
प्रक्षालयातः prakṣāláyātaḥ |
प्रक्षालयान् prakṣāláyān |
प्रक्षालयाते / प्रक्षालयातै prakṣāláyāte / prakṣāláyātai |
प्रक्षालयैते prakṣāláyaite |
प्रक्षालयन्त / प्रक्षालयान्तै prakṣāláyanta / prakṣāláyāntai | |
| Second | प्रक्षालयाः / प्रक्षालयासि prakṣāláyāḥ / prakṣāláyāsi |
प्रक्षालयाथः prakṣāláyāthaḥ |
प्रक्षालयाथ prakṣāláyātha |
प्रक्षालयासे / प्रक्षालयासै prakṣāláyāse / prakṣāláyāsai |
प्रक्षालयैथे prakṣāláyaithe |
प्रक्षालयाध्वै prakṣāláyādhvai | |
| First | प्रक्षालयानि prakṣāláyāni |
प्रक्षालयाव prakṣāláyāva |
प्रक्षालयाम prakṣāláyāma |
प्रक्षालयै prakṣāláyai |
प्रक्षालयावहै prakṣāláyāvahai |
प्रक्षालयामहै prakṣāláyāmahai | |
| Participles | |||||||
| प्रक्षालयत् prakṣāláyat |
प्रक्षालयमान / प्रक्षालयान² prakṣāláyamāna / prakṣālayāna² | ||||||
| Notes |
| ||||||
| Imperfect: प्राक्षालयत् (prā́kṣālayat), प्राक्षालयत (prā́kṣālayata) | ||||||
|---|---|---|---|---|---|---|
| Active | Mediopassive | |||||
| Singular | Dual | Plural | Singular | Dual | Plural | |
| Indicative | ||||||
| Third | प्राक्षालयत् prā́kṣālayat |
प्राक्षालयताम् prā́kṣālayatām |
प्राक्षालयन् prā́kṣālayan |
प्राक्षालयत prā́kṣālayata |
प्राक्षालयेताम् prā́kṣālayetām |
प्राक्षालयन्त prā́kṣālayanta |
| Second | प्राक्षालयः prā́kṣālayaḥ |
प्राक्षालयतम् prā́kṣālayatam |
प्राक्षालयत prā́kṣālayata |
प्राक्षालयथाः prā́kṣālayathāḥ |
प्राक्षालयेथाम् prā́kṣālayethām |
प्राक्षालयध्वम् prā́kṣālayadhvam |
| First | प्राक्षालयम् prā́kṣālayam |
प्राक्षालयाव prā́kṣālayāva |
प्राक्षालयाम prā́kṣālayāma |
प्राक्षालये prā́kṣālaye |
प्राक्षालयावहि prā́kṣālayāvahi |
प्राक्षालयामहि prā́kṣālayāmahi |
Derived terms
- Pali: pakkhālēti
- Prakrit: 𑀧𑀓𑁆𑀔𑀸𑀮𑀤𑀺 (pakkhāladi), 𑀧𑀘𑁆𑀙𑀸𑀮𑁂𑀇 (pacchālei)
- Hindustani:
- Hindi: पखालना (pakhālnā), पखारना (pakhārnā)
- Urdu: پکھالنا, پکھارنا
- Punjabi: ਪਖਾਲਣਾ (pakhālṇā)
- Nepali: पखाल्नु (pakhālnu)
- Gujarati: પખાળવું (pakhāḷvũ)
- Marathi: पखाळणे (pakhāḷṇe), पाखळणे (pākhaḷṇe)
- Hindustani:
References
- Turner, Ralph Lilley (1969–1985) “prákṣālayati”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press