प्रचलित

Hindi

Etymology

Learned borrowing from Sanskrit प्रचलित (pracalita).

Pronunciation

  • (Delhi) IPA(key): /pɾə.t͡ʃə.lɪt̪/, [pɾɐ.t͡ʃɐ.lɪt̪]

Adjective

प्रचलित • (pracalit) (indeclinable)

  1. prevailing, current, prevalent
  2. popular, in vogue

References

Sanskrit

Alternative scripts

Etymology

From प्र- (pra-) +‎ चल (cala) +‎ -इत (-ita).

Pronunciation

Adjective

प्रचलित • (pracalita) stem

  1. current, customary, circulating
  2. prevailing, recognized, received

Declension

Masculine a-stem declension of प्रचलित
singular dual plural
nominative प्रचलितः (pracalitaḥ) प्रचलितौ (pracalitau)
प्रचलिता¹ (pracalitā¹)
प्रचलिताः (pracalitāḥ)
प्रचलितासः¹ (pracalitāsaḥ¹)
accusative प्रचलितम् (pracalitam) प्रचलितौ (pracalitau)
प्रचलिता¹ (pracalitā¹)
प्रचलितान् (pracalitān)
instrumental प्रचलितेन (pracalitena) प्रचलिताभ्याम् (pracalitābhyām) प्रचलितैः (pracalitaiḥ)
प्रचलितेभिः¹ (pracalitebhiḥ¹)
dative प्रचलिताय (pracalitāya) प्रचलिताभ्याम् (pracalitābhyām) प्रचलितेभ्यः (pracalitebhyaḥ)
ablative प्रचलितात् (pracalitāt) प्रचलिताभ्याम् (pracalitābhyām) प्रचलितेभ्यः (pracalitebhyaḥ)
genitive प्रचलितस्य (pracalitasya) प्रचलितयोः (pracalitayoḥ) प्रचलितानाम् (pracalitānām)
locative प्रचलिते (pracalite) प्रचलितयोः (pracalitayoḥ) प्रचलितेषु (pracaliteṣu)
vocative प्रचलित (pracalita) प्रचलितौ (pracalitau)
प्रचलिता¹ (pracalitā¹)
प्रचलिताः (pracalitāḥ)
प्रचलितासः¹ (pracalitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of प्रचलिता
singular dual plural
nominative प्रचलिता (pracalitā) प्रचलिते (pracalite) प्रचलिताः (pracalitāḥ)
accusative प्रचलिताम् (pracalitām) प्रचलिते (pracalite) प्रचलिताः (pracalitāḥ)
instrumental प्रचलितया (pracalitayā)
प्रचलिता¹ (pracalitā¹)
प्रचलिताभ्याम् (pracalitābhyām) प्रचलिताभिः (pracalitābhiḥ)
dative प्रचलितायै (pracalitāyai) प्रचलिताभ्याम् (pracalitābhyām) प्रचलिताभ्यः (pracalitābhyaḥ)
ablative प्रचलितायाः (pracalitāyāḥ)
प्रचलितायै² (pracalitāyai²)
प्रचलिताभ्याम् (pracalitābhyām) प्रचलिताभ्यः (pracalitābhyaḥ)
genitive प्रचलितायाः (pracalitāyāḥ)
प्रचलितायै² (pracalitāyai²)
प्रचलितयोः (pracalitayoḥ) प्रचलितानाम् (pracalitānām)
locative प्रचलितायाम् (pracalitāyām) प्रचलितयोः (pracalitayoḥ) प्रचलितासु (pracalitāsu)
vocative प्रचलिते (pracalite) प्रचलिते (pracalite) प्रचलिताः (pracalitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रचलित
singular dual plural
nominative प्रचलितम् (pracalitam) प्रचलिते (pracalite) प्रचलितानि (pracalitāni)
प्रचलिता¹ (pracalitā¹)
accusative प्रचलितम् (pracalitam) प्रचलिते (pracalite) प्रचलितानि (pracalitāni)
प्रचलिता¹ (pracalitā¹)
instrumental प्रचलितेन (pracalitena) प्रचलिताभ्याम् (pracalitābhyām) प्रचलितैः (pracalitaiḥ)
प्रचलितेभिः¹ (pracalitebhiḥ¹)
dative प्रचलिताय (pracalitāya) प्रचलिताभ्याम् (pracalitābhyām) प्रचलितेभ्यः (pracalitebhyaḥ)
ablative प्रचलितात् (pracalitāt) प्रचलिताभ्याम् (pracalitābhyām) प्रचलितेभ्यः (pracalitebhyaḥ)
genitive प्रचलितस्य (pracalitasya) प्रचलितयोः (pracalitayoḥ) प्रचलितानाम् (pracalitānām)
locative प्रचलिते (pracalite) प्रचलितयोः (pracalitayoḥ) प्रचलितेषु (pracaliteṣu)
vocative प्रचलित (pracalita) प्रचलिते (pracalite) प्रचलितानि (pracalitāni)
प्रचलिता¹ (pracalitā¹)
  • ¹Vedic

Further reading