प्रज्ञ

Sanskrit

Alternative forms

Etymology

प्र- (pra-) +‎ ज्ञा (√jñā)

Pronunciation

Adjective

प्रज्ञ • (prajña) stem

  1. synonym of प्रज्ञू (prajñū)
  2. wise, prudent (MāṇḍUp.)
  3. (at the end of compounds) knowing, conversant with
    निकृतिप्रज्ञnikṛtiprajñaversed in dishonesty, well acquainted with vice
    पथिप्रज्ञpathiprajñaacquainted in roads

Declension

Masculine a-stem declension of प्रज्ञ
singular dual plural
nominative प्रज्ञः (prajñaḥ) प्रज्ञौ (prajñau)
प्रज्ञा¹ (prajñā¹)
प्रज्ञाः (prajñāḥ)
प्रज्ञासः¹ (prajñāsaḥ¹)
accusative प्रज्ञम् (prajñam) प्रज्ञौ (prajñau)
प्रज्ञा¹ (prajñā¹)
प्रज्ञान् (prajñān)
instrumental प्रज्ञेन (prajñena) प्रज्ञाभ्याम् (prajñābhyām) प्रज्ञैः (prajñaiḥ)
प्रज्ञेभिः¹ (prajñebhiḥ¹)
dative प्रज्ञाय (prajñāya) प्रज्ञाभ्याम् (prajñābhyām) प्रज्ञेभ्यः (prajñebhyaḥ)
ablative प्रज्ञात् (prajñāt) प्रज्ञाभ्याम् (prajñābhyām) प्रज्ञेभ्यः (prajñebhyaḥ)
genitive प्रज्ञस्य (prajñasya) प्रज्ञयोः (prajñayoḥ) प्रज्ञानाम् (prajñānām)
locative प्रज्ञे (prajñe) प्रज्ञयोः (prajñayoḥ) प्रज्ञेषु (prajñeṣu)
vocative प्रज्ञ (prajña) प्रज्ञौ (prajñau)
प्रज्ञा¹ (prajñā¹)
प्रज्ञाः (prajñāḥ)
प्रज्ञासः¹ (prajñāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of प्रज्ञा
singular dual plural
nominative प्रज्ञा (prajñā) प्रज्ञे (prajñe) प्रज्ञाः (prajñāḥ)
accusative प्रज्ञाम् (prajñām) प्रज्ञे (prajñe) प्रज्ञाः (prajñāḥ)
instrumental प्रज्ञया (prajñayā)
प्रज्ञा¹ (prajñā¹)
प्रज्ञाभ्याम् (prajñābhyām) प्रज्ञाभिः (prajñābhiḥ)
dative प्रज्ञायै (prajñāyai) प्रज्ञाभ्याम् (prajñābhyām) प्रज्ञाभ्यः (prajñābhyaḥ)
ablative प्रज्ञायाः (prajñāyāḥ)
प्रज्ञायै² (prajñāyai²)
प्रज्ञाभ्याम् (prajñābhyām) प्रज्ञाभ्यः (prajñābhyaḥ)
genitive प्रज्ञायाः (prajñāyāḥ)
प्रज्ञायै² (prajñāyai²)
प्रज्ञयोः (prajñayoḥ) प्रज्ञानाम् (prajñānām)
locative प्रज्ञायाम् (prajñāyām) प्रज्ञयोः (prajñayoḥ) प्रज्ञासु (prajñāsu)
vocative प्रज्ञे (prajñe) प्रज्ञे (prajñe) प्रज्ञाः (prajñāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रज्ञ
singular dual plural
nominative प्रज्ञम् (prajñam) प्रज्ञे (prajñe) प्रज्ञानि (prajñāni)
प्रज्ञा¹ (prajñā¹)
accusative प्रज्ञम् (prajñam) प्रज्ञे (prajñe) प्रज्ञानि (prajñāni)
प्रज्ञा¹ (prajñā¹)
instrumental प्रज्ञेन (prajñena) प्रज्ञाभ्याम् (prajñābhyām) प्रज्ञैः (prajñaiḥ)
प्रज्ञेभिः¹ (prajñebhiḥ¹)
dative प्रज्ञाय (prajñāya) प्रज्ञाभ्याम् (prajñābhyām) प्रज्ञेभ्यः (prajñebhyaḥ)
ablative प्रज्ञात् (prajñāt) प्रज्ञाभ्याम् (prajñābhyām) प्रज्ञेभ्यः (prajñebhyaḥ)
genitive प्रज्ञस्य (prajñasya) प्रज्ञयोः (prajñayoḥ) प्रज्ञानाम् (prajñānām)
locative प्रज्ञे (prajñe) प्रज्ञयोः (prajñayoḥ) प्रज्ञेषु (prajñeṣu)
vocative प्रज्ञ (prajña) प्रज्ञे (prajñe) प्रज्ञानि (prajñāni)
प्रज्ञा¹ (prajñā¹)
  • ¹Vedic

Derived terms

Related terms
  • प्रज्ञक (prajñaka)
  • प्रज्ञप्त (prajñapta)
  • प्रज्ञप्ति (prajñapti)
  • प्रज्ञा (prajñā)
  • प्रज्ञात (prajñāta)
  • प्रज्ञातव्य (prajñātavya)
  • प्रज्ञाति (prajñāti)
  • प्रज्ञातृ (prajñātṛ)
  • प्रज्ञात्र (prajñātra)
  • प्रज्ञान (prajñāna)
  • प्रज्ञापन (prajñāpana)
  • प्रज्ञापनीय (prajñāpanīya)
  • प्रज्ञापयितव्य (prajñāpayitavya)
  • प्रज्ञापित (prajñāpita)

References