प्रतिपदा

Sanskrit

Alternative scripts

Etymology

Compound of प्रति (práti, near) +‎ पदा (padā́, position).

Pronunciation

Adjective

प्रतिपदा • (pratipadā́) stem

  1. commencement (of the first day of the lunar month).

Declension

Masculine ā-stem declension of प्रतिपदा
singular dual plural
nominative प्रतिपदा (pratipadā́) प्रतिपदे (pratipadé) प्रतिपदाः (pratipadā́ḥ)
accusative प्रतिपदाम् (pratipadā́m) प्रतिपदे (pratipadé) प्रतिपदाः (pratipadā́ḥ)
instrumental प्रतिपदया (pratipadáyā)
प्रतिपदा¹ (pratipadā́¹)
प्रतिपदाभ्याम् (pratipadā́bhyām) प्रतिपदाभिः (pratipadā́bhiḥ)
dative प्रतिपदायै (pratipadā́yai) प्रतिपदाभ्याम् (pratipadā́bhyām) प्रतिपदाभ्यः (pratipadā́bhyaḥ)
ablative प्रतिपदायाः (pratipadā́yāḥ)
प्रतिपदायै² (pratipadā́yai²)
प्रतिपदाभ्याम् (pratipadā́bhyām) प्रतिपदाभ्यः (pratipadā́bhyaḥ)
genitive प्रतिपदायाः (pratipadā́yāḥ)
प्रतिपदायै² (pratipadā́yai²)
प्रतिपदयोः (pratipadáyoḥ) प्रतिपदानाम् (pratipadā́nām)
locative प्रतिपदायाम् (pratipadā́yām) प्रतिपदयोः (pratipadáyoḥ) प्रतिपदासु (pratipadā́su)
vocative प्रतिपदे (prátipade) प्रतिपदे (prátipade) प्रतिपदाः (prátipadāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of प्रतिपदी
singular dual plural
nominative प्रतिपदी (pratipadī́) प्रतिपद्यौ (pratipadyaù)
प्रतिपदी¹ (pratipadī́¹)
प्रतिपद्यः (pratipadyàḥ)
प्रतिपदीः¹ (pratipadī́ḥ¹)
accusative प्रतिपदीम् (pratipadī́m) प्रतिपद्यौ (pratipadyaù)
प्रतिपदी¹ (pratipadī́¹)
प्रतिपदीः (pratipadī́ḥ)
instrumental प्रतिपद्या (pratipadyā́) प्रतिपदीभ्याम् (pratipadī́bhyām) प्रतिपदीभिः (pratipadī́bhiḥ)
dative प्रतिपद्यै (pratipadyaí) प्रतिपदीभ्याम् (pratipadī́bhyām) प्रतिपदीभ्यः (pratipadī́bhyaḥ)
ablative प्रतिपद्याः (pratipadyā́ḥ)
प्रतिपद्यै² (pratipadyaí²)
प्रतिपदीभ्याम् (pratipadī́bhyām) प्रतिपदीभ्यः (pratipadī́bhyaḥ)
genitive प्रतिपद्याः (pratipadyā́ḥ)
प्रतिपद्यै² (pratipadyaí²)
प्रतिपद्योः (pratipadyóḥ) प्रतिपदीनाम् (pratipadī́nām)
locative प्रतिपद्याम् (pratipadyā́m) प्रतिपद्योः (pratipadyóḥ) प्रतिपदीषु (pratipadī́ṣu)
vocative प्रतिपदि (prátipadi) प्रतिपद्यौ (prátipadyau)
प्रतिपदी¹ (prátipadī¹)
प्रतिपद्यः (prátipadyaḥ)
प्रतिपदीः¹ (prátipadīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter ā-stem declension of प्रतिपदा
singular dual plural
nominative प्रतिपदा (pratipadā́) प्रतिपदे (pratipadé) प्रतिपदाः (pratipadā́ḥ)
accusative प्रतिपदाम् (pratipadā́m) प्रतिपदे (pratipadé) प्रतिपदाः (pratipadā́ḥ)
instrumental प्रतिपदया (pratipadáyā)
प्रतिपदा¹ (pratipadā́¹)
प्रतिपदाभ्याम् (pratipadā́bhyām) प्रतिपदाभिः (pratipadā́bhiḥ)
dative प्रतिपदायै (pratipadā́yai) प्रतिपदाभ्याम् (pratipadā́bhyām) प्रतिपदाभ्यः (pratipadā́bhyaḥ)
ablative प्रतिपदायाः (pratipadā́yāḥ)
प्रतिपदायै² (pratipadā́yai²)
प्रतिपदाभ्याम् (pratipadā́bhyām) प्रतिपदाभ्यः (pratipadā́bhyaḥ)
genitive प्रतिपदायाः (pratipadā́yāḥ)
प्रतिपदायै² (pratipadā́yai²)
प्रतिपदयोः (pratipadáyoḥ) प्रतिपदानाम् (pratipadā́nām)
locative प्रतिपदायाम् (pratipadā́yām) प्रतिपदयोः (pratipadáyoḥ) प्रतिपदासु (pratipadā́su)
vocative प्रतिपदे (prátipade) प्रतिपदे (prátipade) प्रतिपदाः (prátipadāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms