प्रातिपद

Hindi

Etymology

Learned borrowing from Sanskrit प्रातिपद (prātipadá).

Pronunciation

  • (Delhi) IPA(key): /pɾɑː.t̪ɪ.pəd̪/, [pɾäː.t̪ɪ.pɐd̪]

Adjective

प्रातिपद • (prātipad) (indeclinable)

  1. forming the commencement
  2. produced in or belonging to Pratipada

Further reading

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of प्रतिपदा (pratipadā, the first day of lunar fortnight).

Pronunciation

Adjective

प्रातिपद • (prātipadá) stem

  1. forming the commencement
  2. produced in or belonging to Pratipada

Declension

Masculine a-stem declension of प्रातिपद
singular dual plural
nominative प्रातिपदः (prātipadáḥ) प्रातिपदौ (prātipadaú)
प्रातिपदा¹ (prātipadā́¹)
प्रातिपदाः (prātipadā́ḥ)
प्रातिपदासः¹ (prātipadā́saḥ¹)
accusative प्रातिपदम् (prātipadám) प्रातिपदौ (prātipadaú)
प्रातिपदा¹ (prātipadā́¹)
प्रातिपदान् (prātipadā́n)
instrumental प्रातिपदेन (prātipadéna) प्रातिपदाभ्याम् (prātipadā́bhyām) प्रातिपदैः (prātipadaíḥ)
प्रातिपदेभिः¹ (prātipadébhiḥ¹)
dative प्रातिपदाय (prātipadā́ya) प्रातिपदाभ्याम् (prātipadā́bhyām) प्रातिपदेभ्यः (prātipadébhyaḥ)
ablative प्रातिपदात् (prātipadā́t) प्रातिपदाभ्याम् (prātipadā́bhyām) प्रातिपदेभ्यः (prātipadébhyaḥ)
genitive प्रातिपदस्य (prātipadásya) प्रातिपदयोः (prātipadáyoḥ) प्रातिपदानाम् (prātipadā́nām)
locative प्रातिपदे (prātipadé) प्रातिपदयोः (prātipadáyoḥ) प्रातिपदेषु (prātipadéṣu)
vocative प्रातिपद (prā́tipada) प्रातिपदौ (prā́tipadau)
प्रातिपदा¹ (prā́tipadā¹)
प्रातिपदाः (prā́tipadāḥ)
प्रातिपदासः¹ (prā́tipadāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of प्रातिपदी
singular dual plural
nominative प्रातिपदी (prātipadī́) प्रातिपद्यौ (prātipadyaù)
प्रातिपदी¹ (prātipadī́¹)
प्रातिपद्यः (prātipadyàḥ)
प्रातिपदीः¹ (prātipadī́ḥ¹)
accusative प्रातिपदीम् (prātipadī́m) प्रातिपद्यौ (prātipadyaù)
प्रातिपदी¹ (prātipadī́¹)
प्रातिपदीः (prātipadī́ḥ)
instrumental प्रातिपद्या (prātipadyā́) प्रातिपदीभ्याम् (prātipadī́bhyām) प्रातिपदीभिः (prātipadī́bhiḥ)
dative प्रातिपद्यै (prātipadyaí) प्रातिपदीभ्याम् (prātipadī́bhyām) प्रातिपदीभ्यः (prātipadī́bhyaḥ)
ablative प्रातिपद्याः (prātipadyā́ḥ)
प्रातिपद्यै² (prātipadyaí²)
प्रातिपदीभ्याम् (prātipadī́bhyām) प्रातिपदीभ्यः (prātipadī́bhyaḥ)
genitive प्रातिपद्याः (prātipadyā́ḥ)
प्रातिपद्यै² (prātipadyaí²)
प्रातिपद्योः (prātipadyóḥ) प्रातिपदीनाम् (prātipadī́nām)
locative प्रातिपद्याम् (prātipadyā́m) प्रातिपद्योः (prātipadyóḥ) प्रातिपदीषु (prātipadī́ṣu)
vocative प्रातिपदि (prā́tipadi) प्रातिपद्यौ (prā́tipadyau)
प्रातिपदी¹ (prā́tipadī¹)
प्रातिपद्यः (prā́tipadyaḥ)
प्रातिपदीः¹ (prā́tipadīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रातिपद
singular dual plural
nominative प्रातिपदम् (prātipadám) प्रातिपदे (prātipadé) प्रातिपदानि (prātipadā́ni)
प्रातिपदा¹ (prātipadā́¹)
accusative प्रातिपदम् (prātipadám) प्रातिपदे (prātipadé) प्रातिपदानि (prātipadā́ni)
प्रातिपदा¹ (prātipadā́¹)
instrumental प्रातिपदेन (prātipadéna) प्रातिपदाभ्याम् (prātipadā́bhyām) प्रातिपदैः (prātipadaíḥ)
प्रातिपदेभिः¹ (prātipadébhiḥ¹)
dative प्रातिपदाय (prātipadā́ya) प्रातिपदाभ्याम् (prātipadā́bhyām) प्रातिपदेभ्यः (prātipadébhyaḥ)
ablative प्रातिपदात् (prātipadā́t) प्रातिपदाभ्याम् (prātipadā́bhyām) प्रातिपदेभ्यः (prātipadébhyaḥ)
genitive प्रातिपदस्य (prātipadásya) प्रातिपदयोः (prātipadáyoḥ) प्रातिपदानाम् (prātipadā́nām)
locative प्रातिपदे (prātipadé) प्रातिपदयोः (prātipadáyoḥ) प्रातिपदेषु (prātipadéṣu)
vocative प्रातिपद (prā́tipada) प्रातिपदे (prā́tipade) प्रातिपदानि (prā́tipadāni)
प्रातिपदा¹ (prā́tipadā¹)
  • ¹Vedic

Descendants

  • Pali: pāṭipada
  • Prakrit: 𑀧𑀸𑀟𑀺𑀯𑀬 (pāḍivaya)
    Maharastri Prakrit:
    • Old Marathi:
      Devanagari script: पाडिवा (pāḍivā)
      Modi script: 𑘢𑘰𑘚𑘲𑘪𑘰 (pāḍīvā)
  • Hindi: प्रातिपद (prātipad) (learned)

Further reading