प्रतीची

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *prati-HíčiH, from *prati (towards) + Proto-Indo-European *h₂n̥k-ih₂, from *h₂enk- (to bend, to curve). See प्रत्यञ्च् (pratyáñc) for more.

Pronunciation

Adjective

प्रतीची • (pratī́cī) stem

  1. feminine of प्रत्यञ्च् (pratyañc, turned towards, against, facing)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 3.18.1:
      भवा॑ नो अग्ने सु॒मना॒ उपे॑तौ॒ सखे॑व॒ सख्ये॑ पि॒तरे॑व सा॒धुः ।
      पु॒रु॒द्रुहो॒ हि क्षि॒तयो॒ जना॑नां॒ प्रति॑ प्रती॒चीर् द॑हता॒द् अरा॑तीः ॥
      bhávā no agne sumánā úpetau sákheva sákhye pitáreva sādhúḥ.
      purudrúho hí kṣitáyo jánānāṃ práti pratīcī́r dahatād árātīḥ.
      Agni, be kind to us when we approach thee good as a friend to friend, as sire and mother.
      The greatest oppressors of mankind are humans themselves; burn up malignity that strives in front against us.

Noun

प्रतीची • (pratī́cī) stemf

  1. the west
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.11.2:
      नमो रुद्रेभ्यो ये पृथिव्यां ये ऽन्तरिक्षे ये दिवि येषाम् अन्नं वातो वर्षम् इषवस् तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वास् तेभ्यो नमस् ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तं वो जम्भे दधामि ॥
      namo rudrebhyo ye pṛthivyāṃ ye ʼntarikṣe ye divi yeṣām annaṃ vāto varṣam iṣavas tebhyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvās tebhyo namas te no mṛḍayantu te yaṃ dviṣmo yaś ca no dveṣṭi taṃ vo jambhe dadhāmi.
      Homage to the Rudras on the earth, in the atmosphere, in the sky, whose arrows are food, wind, and rain, to them ten eastwards, ten to the south, ten to the west, ten to the north, ten upwards; to them homage, be they merciful to us, him whom we hate and him who hateth us, I place him within your jaws.
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 14.13:
      राज्ञ्य् असि प्राची दिक् ।
      विराड् असि दक्षिणा दिक् ।
      सम्राड् असि प्रतीची दिक् ।
      स्वराड् अस्य् उदीची दिक् ।
      अधिपत्न्य् असि बृहती दिक् ॥
      rājñy asi prācī dik.
      virāḍ asi dakṣiṇā dik.
      samrāḍ asi pratīcī dik.
      svarāḍ asy udīcī dik.
      adhipatny asi bṛhatī dik.
      O Eastern Quarter, you are the queen
      You are the reigning ruler, O Southern Quarter
      You are the all-reigning monarch, O Western Quarter
      You are the sovereign ruler O Northern Quarter. You are the supreme queen, O Lofty Quarter.

Declension

Feminine ī-stem declension of प्रतीची
singular dual plural
nominative प्रतीची (pratī́cī) प्रतीच्यौ (pratī́cyau)
प्रतीची¹ (pratī́cī¹)
प्रतीच्यः (pratī́cyaḥ)
प्रतीचीः¹ (pratī́cīḥ¹)
accusative प्रतीचीम् (pratī́cīm) प्रतीच्यौ (pratī́cyau)
प्रतीची¹ (pratī́cī¹)
प्रतीचीः (pratī́cīḥ)
instrumental प्रतीच्या (pratī́cyā) प्रतीचीभ्याम् (pratī́cībhyām) प्रतीचीभिः (pratī́cībhiḥ)
dative प्रतीच्यै (pratī́cyai) प्रतीचीभ्याम् (pratī́cībhyām) प्रतीचीभ्यः (pratī́cībhyaḥ)
ablative प्रतीच्याः (pratī́cyāḥ)
प्रतीच्यै² (pratī́cyai²)
प्रतीचीभ्याम् (pratī́cībhyām) प्रतीचीभ्यः (pratī́cībhyaḥ)
genitive प्रतीच्याः (pratī́cyāḥ)
प्रतीच्यै² (pratī́cyai²)
प्रतीच्योः (pratī́cyoḥ) प्रतीचीनाम् (pratī́cīnām)
locative प्रतीच्याम् (pratī́cyām) प्रतीच्योः (pratī́cyoḥ) प्रतीचीषु (pratī́cīṣu)
vocative प्रतीचि (prátīci) प्रतीच्यौ (prátīcyau)
प्रतीची¹ (prátīcī¹)
प्रतीच्यः (prátīcyaḥ)
प्रतीचीः¹ (prátīcīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

References