प्रत्यञ्च्

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *prati-Hánč- (turned towards), from *prati (towards) + Proto-Indo-European *h₂enk- (to bend, to curve). Avestan 𐬞𐬀𐬌𐬙𐬌𐬌𐬀𐬧𐬗 (paitiiaṇc, turned against), Middle Persian [script needed] (pytʾkʾ /⁠paydāg⁠/, visible).

Pronunciation

Adjective

प्रत्यञ्च् • (pratyáñc) stem

  1. turned towards; facing, against; coming towards
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.144.7:
      अग्ने॑ जु॒षस्व॒ प्रति॑ हर्य॒ तद् वचो॒ मन्द्र॒ स्वधा॑व॒ ऋत॑जात॒ सुक्र॑तो ।
      यो वि॒श्वतः॑ प्र॒त्यङ्ङ् असि॑ दर्श॒तो र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयः॑ ॥
      ágne juṣásva práti harya tád váco mándra svádhāva ṛ́tajāta súkrato.
      yó viśvátaḥ pratyáṅṅ ási darśató raṇváḥ sáṃdṛṣṭau pitumā́m̐ iva kṣáyaḥ.
      Agni, accept with joy, be glad in this our prayer, joy-giver, self-sustained, strong, born of Holy Law!
      For fair to see art thou turned towards every side, pleasant to look on as a dwelling filled with food.
  2. western, westwards
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) VI.1.1:
      देवमनुष्या दिशो व्यभजन्त प्राचीं देवा दक्षिणा पितरः प्रतीचीं मनुष्या उदीचीꣳ रुद्राः ।
      devamanuṣyā diśo vyabhajanta prācīṃ devā dakṣiṇā pitaraḥ pratīcīṃ manuṣyā udīcīṃ rudrāḥ.
      The gods and the men divided the quarters [of the world]; the gods (obtained) the eastern, the Pitrs (obtained) the southern, men (obtained) the western, the Rudras (obtained) the northern.

Declension

Masculine añc-stem declension of प्रत्यञ्च्
singular dual plural
nominative प्रत्यङ् (pratyáṅ) प्रत्यञ्चौ (pratyáñcau)
प्रत्यञ्चा¹ (pratyáñcā¹)
प्रत्यञ्चः (pratyáñcaḥ)
accusative प्रत्यञ्चम् (pratyáñcam) प्रत्यञ्चौ (pratyáñcau)
प्रत्यञ्चा¹ (pratyáñcā¹)
प्रतीचः (pratī́caḥ)
प्रतीचः² (pratīcáḥ²)
instrumental प्रतीचा (pratī́cā)
प्रतीचा² (pratīcā́²)
प्रत्यग्भ्याम् (pratyágbhyām) प्रत्यग्भिः (pratyágbhiḥ)
dative प्रतीचे (pratī́ce)
प्रतीचे² (pratīcé²)
प्रत्यग्भ्याम् (pratyágbhyām) प्रत्यग्भ्यः (pratyágbhyaḥ)
ablative प्रतीचः (pratī́caḥ)
प्रतीचः² (pratīcáḥ²)
प्रत्यग्भ्याम् (pratyágbhyām) प्रत्यग्भ्यः (pratyágbhyaḥ)
genitive प्रतीचः (pratī́caḥ)
प्रतीचः² (pratīcáḥ²)
प्रतीचोः (pratī́coḥ)
प्रतीचोः² (pratīcóḥ²)
प्रतीचाम् (pratī́cām)
प्रतीचाम्² (pratīcā́m²)
locative प्रतीचि (pratī́ci)
प्रतीचि² (pratīcí²)
प्रतीचोः (pratī́coḥ)
प्रतीचोः² (pratīcóḥ²)
प्रत्यक्षु (pratyákṣu)
vocative प्रत्यङ् (prátyaṅ) प्रत्यञ्चौ (prátyañcau)
प्रत्यञ्चा¹ (prátyañcā¹)
प्रत्यञ्चः (prátyañcaḥ)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of प्रतीची
singular dual plural
nominative प्रतीची (pratī́cī) प्रतीच्यौ (pratī́cyau)
प्रतीची¹ (pratī́cī¹)
प्रतीच्यः (pratī́cyaḥ)
प्रतीचीः¹ (pratī́cīḥ¹)
accusative प्रतीचीम् (pratī́cīm) प्रतीच्यौ (pratī́cyau)
प्रतीची¹ (pratī́cī¹)
प्रतीचीः (pratī́cīḥ)
instrumental प्रतीच्या (pratī́cyā) प्रतीचीभ्याम् (pratī́cībhyām) प्रतीचीभिः (pratī́cībhiḥ)
dative प्रतीच्यै (pratī́cyai) प्रतीचीभ्याम् (pratī́cībhyām) प्रतीचीभ्यः (pratī́cībhyaḥ)
ablative प्रतीच्याः (pratī́cyāḥ)
प्रतीच्यै² (pratī́cyai²)
प्रतीचीभ्याम् (pratī́cībhyām) प्रतीचीभ्यः (pratī́cībhyaḥ)
genitive प्रतीच्याः (pratī́cyāḥ)
प्रतीच्यै² (pratī́cyai²)
प्रतीच्योः (pratī́cyoḥ) प्रतीचीनाम् (pratī́cīnām)
locative प्रतीच्याम् (pratī́cyām) प्रतीच्योः (pratī́cyoḥ) प्रतीचीषु (pratī́cīṣu)
vocative प्रतीचि (prátīci) प्रतीच्यौ (prátīcyau)
प्रतीची¹ (prátīcī¹)
प्रतीच्यः (prátīcyaḥ)
प्रतीचीः¹ (prátīcīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of प्रतीची
singular dual plural
nominative प्रतीची (pratīcī́) प्रतीच्यौ (pratīcyaù)
प्रतीची¹ (pratīcī́¹)
प्रतीच्यः (pratīcyàḥ)
प्रतीचीः¹ (pratīcī́ḥ¹)
accusative प्रतीचीम् (pratīcī́m) प्रतीच्यौ (pratīcyaù)
प्रतीची¹ (pratīcī́¹)
प्रतीचीः (pratīcī́ḥ)
instrumental प्रतीच्या (pratīcyā́) प्रतीचीभ्याम् (pratīcī́bhyām) प्रतीचीभिः (pratīcī́bhiḥ)
dative प्रतीच्यै (pratīcyaí) प्रतीचीभ्याम् (pratīcī́bhyām) प्रतीचीभ्यः (pratīcī́bhyaḥ)
ablative प्रतीच्याः (pratīcyā́ḥ)
प्रतीच्यै² (pratīcyaí²)
प्रतीचीभ्याम् (pratīcī́bhyām) प्रतीचीभ्यः (pratīcī́bhyaḥ)
genitive प्रतीच्याः (pratīcyā́ḥ)
प्रतीच्यै² (pratīcyaí²)
प्रतीच्योः (pratīcyóḥ) प्रतीचीनाम् (pratīcī́nām)
locative प्रतीच्याम् (pratīcyā́m) प्रतीच्योः (pratīcyóḥ) प्रतीचीषु (pratīcī́ṣu)
vocative प्रतीचि (prátīci) प्रतीच्यौ (prátīcyau)
प्रतीची¹ (prátīcī¹)
प्रतीच्यः (prátīcyaḥ)
प्रतीचीः¹ (prátīcīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter añc-stem declension of प्रत्यञ्च्
singular dual plural
nominative प्रत्यक् (pratyák) प्रतीची (pratī́cī)
प्रतीची¹ (pratīcī́¹)
प्रत्यञ्चि (pratyáñci)
accusative प्रत्यक् (pratyák) प्रतीची (pratī́cī)
प्रतीची¹ (pratīcī́¹)
प्रत्यञ्चि (pratyáñci)
instrumental प्रतीचा (pratī́cā)
प्रतीचा¹ (pratīcā́¹)
प्रत्यग्भ्याम् (pratyágbhyām) प्रत्यग्भिः (pratyágbhiḥ)
dative प्रतीचे (pratī́ce)
प्रतीचे¹ (pratīcé¹)
प्रत्यग्भ्याम् (pratyágbhyām) प्रत्यग्भ्यः (pratyágbhyaḥ)
ablative प्रतीचः (pratī́caḥ)
प्रतीचः¹ (pratīcáḥ¹)
प्रत्यग्भ्याम् (pratyágbhyām) प्रत्यग्भ्यः (pratyágbhyaḥ)
genitive प्रतीचः (pratī́caḥ)
प्रतीचः¹ (pratīcáḥ¹)
प्रतीचोः (pratī́coḥ)
प्रतीचोः¹ (pratīcóḥ¹)
प्रतीचाम् (pratī́cām)
प्रतीचाम्¹ (pratīcā́m¹)
locative प्रतीचि (pratī́ci)
प्रतीचि¹ (pratīcí¹)
प्रतीचोः (pratī́coḥ)
प्रतीचोः¹ (pratīcóḥ¹)
प्रत्यक्षु (pratyákṣu)
vocative प्रत्यक् (prátyak) प्रतीची (prátīcī) प्रत्यञ्चि (prátyañci)
  • ¹Rigvedic

References