प्रत्यक्ष

Hindi

Etymology

Borrowed from Sanskrit प्रत्यक्ष (pratyakṣa).

Adjective

प्रत्यक्ष • (pratyakṣ) (indeclinable)

  1. obvious, apparent

Derived terms

Nepali

Etymology

Borrowed from Sanskrit प्रत्यक्ष (pratyakṣa).

Pronunciation

  • IPA(key): [prʌt̪ʌk̚t͡sʰe]
  • Phonetic Devanagari: प्रतक्छे
  • IPA(key): [prʌt̪t̪ek̚t͡sʰe]
  • Phonetic Devanagari: प्रत्तेक्छे

Adjective

प्रत्यक्ष • (pratyakṣa)

  1. obvious, apparent

Sanskrit

Alternative scripts

Etymology

Compound of प्रति (práti, towards) +‎ अक्ष (ákṣa, eye).

Pronunciation

Adjective

प्रत्यक्ष • (pratyákṣa) stem

  1. obvious, apparent

Declension

Masculine a-stem declension of प्रत्यक्ष
singular dual plural
nominative प्रत्यक्षः (pratyákṣaḥ) प्रत्यक्षौ (pratyákṣau)
प्रत्यक्षा¹ (pratyákṣā¹)
प्रत्यक्षाः (pratyákṣāḥ)
प्रत्यक्षासः¹ (pratyákṣāsaḥ¹)
accusative प्रत्यक्षम् (pratyákṣam) प्रत्यक्षौ (pratyákṣau)
प्रत्यक्षा¹ (pratyákṣā¹)
प्रत्यक्षान् (pratyákṣān)
instrumental प्रत्यक्षेण (pratyákṣeṇa) प्रत्यक्षाभ्याम् (pratyákṣābhyām) प्रत्यक्षैः (pratyákṣaiḥ)
प्रत्यक्षेभिः¹ (pratyákṣebhiḥ¹)
dative प्रत्यक्षाय (pratyákṣāya) प्रत्यक्षाभ्याम् (pratyákṣābhyām) प्रत्यक्षेभ्यः (pratyákṣebhyaḥ)
ablative प्रत्यक्षात् (pratyákṣāt) प्रत्यक्षाभ्याम् (pratyákṣābhyām) प्रत्यक्षेभ्यः (pratyákṣebhyaḥ)
genitive प्रत्यक्षस्य (pratyákṣasya) प्रत्यक्षयोः (pratyákṣayoḥ) प्रत्यक्षाणाम् (pratyákṣāṇām)
locative प्रत्यक्षे (pratyákṣe) प्रत्यक्षयोः (pratyákṣayoḥ) प्रत्यक्षेषु (pratyákṣeṣu)
vocative प्रत्यक्ष (prátyakṣa) प्रत्यक्षौ (prátyakṣau)
प्रत्यक्षा¹ (prátyakṣā¹)
प्रत्यक्षाः (prátyakṣāḥ)
प्रत्यक्षासः¹ (prátyakṣāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of प्रत्यक्षी
singular dual plural
nominative प्रत्यक्षी (pratyákṣī) प्रत्यक्ष्यौ (pratyákṣyau)
प्रत्यक्षी¹ (pratyákṣī¹)
प्रत्यक्ष्यः (pratyákṣyaḥ)
प्रत्यक्षीः¹ (pratyákṣīḥ¹)
accusative प्रत्यक्षीम् (pratyákṣīm) प्रत्यक्ष्यौ (pratyákṣyau)
प्रत्यक्षी¹ (pratyákṣī¹)
प्रत्यक्षीः (pratyákṣīḥ)
instrumental प्रत्यक्ष्या (pratyákṣyā) प्रत्यक्षीभ्याम् (pratyákṣībhyām) प्रत्यक्षीभिः (pratyákṣībhiḥ)
dative प्रत्यक्ष्यै (pratyákṣyai) प्रत्यक्षीभ्याम् (pratyákṣībhyām) प्रत्यक्षीभ्यः (pratyákṣībhyaḥ)
ablative प्रत्यक्ष्याः (pratyákṣyāḥ)
प्रत्यक्ष्यै² (pratyákṣyai²)
प्रत्यक्षीभ्याम् (pratyákṣībhyām) प्रत्यक्षीभ्यः (pratyákṣībhyaḥ)
genitive प्रत्यक्ष्याः (pratyákṣyāḥ)
प्रत्यक्ष्यै² (pratyákṣyai²)
प्रत्यक्ष्योः (pratyákṣyoḥ) प्रत्यक्षीणाम् (pratyákṣīṇām)
locative प्रत्यक्ष्याम् (pratyákṣyām) प्रत्यक्ष्योः (pratyákṣyoḥ) प्रत्यक्षीषु (pratyákṣīṣu)
vocative प्रत्यक्षि (prátyakṣi) प्रत्यक्ष्यौ (prátyakṣyau)
प्रत्यक्षी¹ (prátyakṣī¹)
प्रत्यक्ष्यः (prátyakṣyaḥ)
प्रत्यक्षीः¹ (prátyakṣīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रत्यक्ष
singular dual plural
nominative प्रत्यक्षम् (pratyákṣam) प्रत्यक्षे (pratyákṣe) प्रत्यक्षाणि (pratyákṣāṇi)
प्रत्यक्षा¹ (pratyákṣā¹)
accusative प्रत्यक्षम् (pratyákṣam) प्रत्यक्षे (pratyákṣe) प्रत्यक्षाणि (pratyákṣāṇi)
प्रत्यक्षा¹ (pratyákṣā¹)
instrumental प्रत्यक्षेण (pratyákṣeṇa) प्रत्यक्षाभ्याम् (pratyákṣābhyām) प्रत्यक्षैः (pratyákṣaiḥ)
प्रत्यक्षेभिः¹ (pratyákṣebhiḥ¹)
dative प्रत्यक्षाय (pratyákṣāya) प्रत्यक्षाभ्याम् (pratyákṣābhyām) प्रत्यक्षेभ्यः (pratyákṣebhyaḥ)
ablative प्रत्यक्षात् (pratyákṣāt) प्रत्यक्षाभ्याम् (pratyákṣābhyām) प्रत्यक्षेभ्यः (pratyákṣebhyaḥ)
genitive प्रत्यक्षस्य (pratyákṣasya) प्रत्यक्षयोः (pratyákṣayoḥ) प्रत्यक्षाणाम् (pratyákṣāṇām)
locative प्रत्यक्षे (pratyákṣe) प्रत्यक्षयोः (pratyákṣayoḥ) प्रत्यक्षेषु (pratyákṣeṣu)
vocative प्रत्यक्ष (prátyakṣa) प्रत्यक्षे (prátyakṣe) प्रत्यक्षाणि (prátyakṣāṇi)
प्रत्यक्षा¹ (prátyakṣā¹)
  • ¹Vedic