प्रत्यभिज्ञान

Sanskrit

Alternative scripts

Etymology

From प्रति- (prati-) +‎ अभिज्ञान (abhijñāna).

Pronunciation

Noun

प्रत्यभिज्ञान • (pratyabhijñāna) stemn

  1. recognition; see अभिज्ञान (abhijñāna) too
  2. a token of recognition (brought by a messenger to prove that he has accomplished his mission)
  3. reciprocity

Declension

Neuter a-stem declension of प्रत्यभिज्ञान
singular dual plural
nominative प्रत्यभिज्ञानम् (pratyabhijñānam) प्रत्यभिज्ञाने (pratyabhijñāne) प्रत्यभिज्ञानानि (pratyabhijñānāni)
प्रत्यभिज्ञाना¹ (pratyabhijñānā¹)
accusative प्रत्यभिज्ञानम् (pratyabhijñānam) प्रत्यभिज्ञाने (pratyabhijñāne) प्रत्यभिज्ञानानि (pratyabhijñānāni)
प्रत्यभिज्ञाना¹ (pratyabhijñānā¹)
instrumental प्रत्यभिज्ञानेन (pratyabhijñānena) प्रत्यभिज्ञानाभ्याम् (pratyabhijñānābhyām) प्रत्यभिज्ञानैः (pratyabhijñānaiḥ)
प्रत्यभिज्ञानेभिः¹ (pratyabhijñānebhiḥ¹)
dative प्रत्यभिज्ञानाय (pratyabhijñānāya) प्रत्यभिज्ञानाभ्याम् (pratyabhijñānābhyām) प्रत्यभिज्ञानेभ्यः (pratyabhijñānebhyaḥ)
ablative प्रत्यभिज्ञानात् (pratyabhijñānāt) प्रत्यभिज्ञानाभ्याम् (pratyabhijñānābhyām) प्रत्यभिज्ञानेभ्यः (pratyabhijñānebhyaḥ)
genitive प्रत्यभिज्ञानस्य (pratyabhijñānasya) प्रत्यभिज्ञानयोः (pratyabhijñānayoḥ) प्रत्यभिज्ञानानाम् (pratyabhijñānānām)
locative प्रत्यभिज्ञाने (pratyabhijñāne) प्रत्यभिज्ञानयोः (pratyabhijñānayoḥ) प्रत्यभिज्ञानेषु (pratyabhijñāneṣu)
vocative प्रत्यभिज्ञान (pratyabhijñāna) प्रत्यभिज्ञाने (pratyabhijñāne) प्रत्यभिज्ञानानि (pratyabhijñānāni)
प्रत्यभिज्ञाना¹ (pratyabhijñānā¹)
  • ¹Vedic

Descendants

  • Prakrit:
    • Old Hindi: पहिचान (pahicāna)
    • Gujarati: પિછાન (pichān)
    • Punjabi: ਪਛਾਣ (pachāṇ)

References

  • Hellwig, Oliver (2010–2025) “pratyabhijñāna”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.