अभिज्ञान

Hindi

Etymology

Learned borrowing from Sanskrit अभिज्ञान (abhijñāna, recognition).

Pronunciation

  • (Delhi) IPA(key): /ə.bʱɪɡ.jɑːn/, [ɐ.bʱɪɡ.jä̃ːn]

Noun

अभिज्ञान • (abhijñānm

  1. recognition, remembrance, recollection
  2. identification

Declension

Declension of अभिज्ञान (masc cons-stem)
singular plural
direct अभिज्ञान
abhijñān
अभिज्ञान
abhijñān
oblique अभिज्ञान
abhijñān
अभिज्ञानों
abhijñānõ
vocative अभिज्ञान
abhijñān
अभिज्ञानो
abhijñāno

Further reading

Sanskrit

Alternative scripts

Etymology

    From अभि- (abhi-) + ज्ञान (jñāna).

    Pronunciation

    Noun

    अभिज्ञान • (abhijñāna) stemn

    1. recognition, remembrance, recollection
    2. sign or token of remembrance
      • c. 500 BCE – 100 BCE, Rāmāyaṇa 1.1.74:
        निवेदयित्वा ऽभिज्ञानं प्रवृत्तिं च निवेद्य च ।
        समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥
        nivedayitvā ʼbhijñānaṃ pravṛttiṃ ca nivedya ca.
        samāśvāsya ca vaidehīṃ mardayāmāsa toraṇam.
        Having delivered the token of remembrance [ring] and telling the happenings, having consoled Sītā, he crushed the gate.
    3. any sign or token serving as a proof for (locative case or with प्रति (prati))

    Declension

    Neuter a-stem declension of अभिज्ञान
    singular dual plural
    nominative अभिज्ञानम् (abhijñānam) अभिज्ञाने (abhijñāne) अभिज्ञानानि (abhijñānāni)
    अभिज्ञाना¹ (abhijñānā¹)
    accusative अभिज्ञानम् (abhijñānam) अभिज्ञाने (abhijñāne) अभिज्ञानानि (abhijñānāni)
    अभिज्ञाना¹ (abhijñānā¹)
    instrumental अभिज्ञानेन (abhijñānena) अभिज्ञानाभ्याम् (abhijñānābhyām) अभिज्ञानैः (abhijñānaiḥ)
    अभिज्ञानेभिः¹ (abhijñānebhiḥ¹)
    dative अभिज्ञानाय (abhijñānāya) अभिज्ञानाभ्याम् (abhijñānābhyām) अभिज्ञानेभ्यः (abhijñānebhyaḥ)
    ablative अभिज्ञानात् (abhijñānāt) अभिज्ञानाभ्याम् (abhijñānābhyām) अभिज्ञानेभ्यः (abhijñānebhyaḥ)
    genitive अभिज्ञानस्य (abhijñānasya) अभिज्ञानयोः (abhijñānayoḥ) अभिज्ञानानाम् (abhijñānānām)
    locative अभिज्ञाने (abhijñāne) अभिज्ञानयोः (abhijñānayoḥ) अभिज्ञानेषु (abhijñāneṣu)
    vocative अभिज्ञान (abhijñāna) अभिज्ञाने (abhijñāne) अभिज्ञानानि (abhijñānāni)
    अभिज्ञाना¹ (abhijñānā¹)
    • ¹Vedic

    Derived terms

    Descendants

    • Pali: abhiññāṇa
    • Prakrit: 𑀅𑀳𑀺𑀡𑁆𑀡𑀸𑀡 (ahiṇṇāṇa)

    References