प्रत्युत्पन्न

Sanskrit

Alternative scripts

Etymology

From प्रति- (prati-) +‎ उद्- (ud-) +‎ पन्न (panna, made; gone), past passive participle from the root पद् (pad).

Pronunciation

Adjective

प्रत्युत्पन्न • (pratyutpanna) stem

  1. present (existing at the current moment); ready; prompt
    • c. 400 BCE, Mahābhārata 12.138.16:
      यस्य बुद्धिं परिभवेत् तम् अतीतेन सान्त्वयेत् ।
      अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम् ॥
      yasya buddhiṃ paribhavet tam atītena sāntvayet.
      anāgatena duṣprajñaṃ pratyutpannena paṇḍitam.
      He should conciliate, with bygone (gratitude), the one whose counsel he'd no longer heed,
      And the weak-minded with future (promises), (but) the wise with ready (favours).
  2. (arithmetic) multiplied

Declension

Masculine a-stem declension of प्रत्युत्पन्न
singular dual plural
nominative प्रत्युत्पन्नः (pratyutpannaḥ) प्रत्युत्पन्नौ (pratyutpannau)
प्रत्युत्पन्ना¹ (pratyutpannā¹)
प्रत्युत्पन्नाः (pratyutpannāḥ)
प्रत्युत्पन्नासः¹ (pratyutpannāsaḥ¹)
accusative प्रत्युत्पन्नम् (pratyutpannam) प्रत्युत्पन्नौ (pratyutpannau)
प्रत्युत्पन्ना¹ (pratyutpannā¹)
प्रत्युत्पन्नान् (pratyutpannān)
instrumental प्रत्युत्पन्नेन (pratyutpannena) प्रत्युत्पन्नाभ्याम् (pratyutpannābhyām) प्रत्युत्पन्नैः (pratyutpannaiḥ)
प्रत्युत्पन्नेभिः¹ (pratyutpannebhiḥ¹)
dative प्रत्युत्पन्नाय (pratyutpannāya) प्रत्युत्पन्नाभ्याम् (pratyutpannābhyām) प्रत्युत्पन्नेभ्यः (pratyutpannebhyaḥ)
ablative प्रत्युत्पन्नात् (pratyutpannāt) प्रत्युत्पन्नाभ्याम् (pratyutpannābhyām) प्रत्युत्पन्नेभ्यः (pratyutpannebhyaḥ)
genitive प्रत्युत्पन्नस्य (pratyutpannasya) प्रत्युत्पन्नयोः (pratyutpannayoḥ) प्रत्युत्पन्नानाम् (pratyutpannānām)
locative प्रत्युत्पन्ने (pratyutpanne) प्रत्युत्पन्नयोः (pratyutpannayoḥ) प्रत्युत्पन्नेषु (pratyutpanneṣu)
vocative प्रत्युत्पन्न (pratyutpanna) प्रत्युत्पन्नौ (pratyutpannau)
प्रत्युत्पन्ना¹ (pratyutpannā¹)
प्रत्युत्पन्नाः (pratyutpannāḥ)
प्रत्युत्पन्नासः¹ (pratyutpannāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of प्रत्युत्पन्ना
singular dual plural
nominative प्रत्युत्पन्ना (pratyutpannā) प्रत्युत्पन्ने (pratyutpanne) प्रत्युत्पन्नाः (pratyutpannāḥ)
accusative प्रत्युत्पन्नाम् (pratyutpannām) प्रत्युत्पन्ने (pratyutpanne) प्रत्युत्पन्नाः (pratyutpannāḥ)
instrumental प्रत्युत्पन्नया (pratyutpannayā)
प्रत्युत्पन्ना¹ (pratyutpannā¹)
प्रत्युत्पन्नाभ्याम् (pratyutpannābhyām) प्रत्युत्पन्नाभिः (pratyutpannābhiḥ)
dative प्रत्युत्पन्नायै (pratyutpannāyai) प्रत्युत्पन्नाभ्याम् (pratyutpannābhyām) प्रत्युत्पन्नाभ्यः (pratyutpannābhyaḥ)
ablative प्रत्युत्पन्नायाः (pratyutpannāyāḥ)
प्रत्युत्पन्नायै² (pratyutpannāyai²)
प्रत्युत्पन्नाभ्याम् (pratyutpannābhyām) प्रत्युत्पन्नाभ्यः (pratyutpannābhyaḥ)
genitive प्रत्युत्पन्नायाः (pratyutpannāyāḥ)
प्रत्युत्पन्नायै² (pratyutpannāyai²)
प्रत्युत्पन्नयोः (pratyutpannayoḥ) प्रत्युत्पन्नानाम् (pratyutpannānām)
locative प्रत्युत्पन्नायाम् (pratyutpannāyām) प्रत्युत्पन्नयोः (pratyutpannayoḥ) प्रत्युत्पन्नासु (pratyutpannāsu)
vocative प्रत्युत्पन्ने (pratyutpanne) प्रत्युत्पन्ने (pratyutpanne) प्रत्युत्पन्नाः (pratyutpannāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रत्युत्पन्न
singular dual plural
nominative प्रत्युत्पन्नम् (pratyutpannam) प्रत्युत्पन्ने (pratyutpanne) प्रत्युत्पन्नानि (pratyutpannāni)
प्रत्युत्पन्ना¹ (pratyutpannā¹)
accusative प्रत्युत्पन्नम् (pratyutpannam) प्रत्युत्पन्ने (pratyutpanne) प्रत्युत्पन्नानि (pratyutpannāni)
प्रत्युत्पन्ना¹ (pratyutpannā¹)
instrumental प्रत्युत्पन्नेन (pratyutpannena) प्रत्युत्पन्नाभ्याम् (pratyutpannābhyām) प्रत्युत्पन्नैः (pratyutpannaiḥ)
प्रत्युत्पन्नेभिः¹ (pratyutpannebhiḥ¹)
dative प्रत्युत्पन्नाय (pratyutpannāya) प्रत्युत्पन्नाभ्याम् (pratyutpannābhyām) प्रत्युत्पन्नेभ्यः (pratyutpannebhyaḥ)
ablative प्रत्युत्पन्नात् (pratyutpannāt) प्रत्युत्पन्नाभ्याम् (pratyutpannābhyām) प्रत्युत्पन्नेभ्यः (pratyutpannebhyaḥ)
genitive प्रत्युत्पन्नस्य (pratyutpannasya) प्रत्युत्पन्नयोः (pratyutpannayoḥ) प्रत्युत्पन्नानाम् (pratyutpannānām)
locative प्रत्युत्पन्ने (pratyutpanne) प्रत्युत्पन्नयोः (pratyutpannayoḥ) प्रत्युत्पन्नेषु (pratyutpanneṣu)
vocative प्रत्युत्पन्न (pratyutpanna) प्रत्युत्पन्ने (pratyutpanne) प्रत्युत्पन्नानि (pratyutpannāni)
प्रत्युत्पन्ना¹ (pratyutpannā¹)
  • ¹Vedic

Descendants

Noun

प्रत्युत्पन्न • (pratyutpanna) stemn

  1. (arithmetic) multiplication; product (the result of multiplication)

Declension

Neuter a-stem declension of प्रत्युत्पन्न
singular dual plural
nominative प्रत्युत्पन्नम् (pratyutpannam) प्रत्युत्पन्ने (pratyutpanne) प्रत्युत्पन्नानि (pratyutpannāni)
प्रत्युत्पन्ना¹ (pratyutpannā¹)
accusative प्रत्युत्पन्नम् (pratyutpannam) प्रत्युत्पन्ने (pratyutpanne) प्रत्युत्पन्नानि (pratyutpannāni)
प्रत्युत्पन्ना¹ (pratyutpannā¹)
instrumental प्रत्युत्पन्नेन (pratyutpannena) प्रत्युत्पन्नाभ्याम् (pratyutpannābhyām) प्रत्युत्पन्नैः (pratyutpannaiḥ)
प्रत्युत्पन्नेभिः¹ (pratyutpannebhiḥ¹)
dative प्रत्युत्पन्नाय (pratyutpannāya) प्रत्युत्पन्नाभ्याम् (pratyutpannābhyām) प्रत्युत्पन्नेभ्यः (pratyutpannebhyaḥ)
ablative प्रत्युत्पन्नात् (pratyutpannāt) प्रत्युत्पन्नाभ्याम् (pratyutpannābhyām) प्रत्युत्पन्नेभ्यः (pratyutpannebhyaḥ)
genitive प्रत्युत्पन्नस्य (pratyutpannasya) प्रत्युत्पन्नयोः (pratyutpannayoḥ) प्रत्युत्पन्नानाम् (pratyutpannānām)
locative प्रत्युत्पन्ने (pratyutpanne) प्रत्युत्पन्नयोः (pratyutpannayoḥ) प्रत्युत्पन्नेषु (pratyutpanneṣu)
vocative प्रत्युत्पन्न (pratyutpanna) प्रत्युत्पन्ने (pratyutpanne) प्रत्युत्पन्नानि (pratyutpannāni)
प्रत्युत्पन्ना¹ (pratyutpannā¹)
  • ¹Vedic

References