प्रथिमन्

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *pleth₂-mṓ (width, expanse), from *pleth₂- (to extend). Cognate with Ancient Greek πλᾰτᾰμών (plătămṓn).

Pronunciation

Noun

प्रथिमन् • (prathimán) stemm

  1. width, extent, greatness
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.7.2:
      ज्यैष्ठ्यं च म आधिपत्यं च मे मन्युश्च मे भामश्च मे ऽमश्च मे ऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे जगच्च मे धनं च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुगं च मे सुपथं च म ऋद्धं च म ऋद्धिश्च मे कॢप्तं च मे कॢप्तिश्च मे मतिश्च मे सुमतिश्च मे ॥
      jyaiṣṭhyaṃ ca ma ādhipatyaṃ ca me manyuśca me bhāmaśca me ʼmaśca me ʼmbhaśca me jemā ca me mahimā ca me varimā ca me prathimā ca me varṣmā ca me drāghuyā ca me vṛddhaṃ ca me vṛddhiśca me satyaṃ ca me śraddhā ca me jagacca me dhanaṃ ca me vaśaśca me tviṣiśca me krīḍā ca me modaśca me jātaṃ ca me janiṣyamāṇaṃ ca me sūktaṃ ca me sukṛtaṃ ca me vittaṃ ca me vedyaṃ ca me bhūtaṃ ca me bhaviṣyacca me sugaṃ ca me supathaṃ ca ma ṛddhaṃ ca ma ṛddhiśca me kḷptaṃ ca me kḷptiśca me matiśca me sumatiśca me.
      May for me pre-eminence, overlordship, spirit, anger, violence, impetuosity, victorious power, greatness, breadth, width, greatness, length, growth, growing, truth, faith, world, wealth, power, radiance, play, delight, what is born, what is to be born, good words, good deeds, finding, what there is to find, what has been, what will be, easy road, good way, prosperity, prospering, agreement, agreeing, thought, good thought (be granted through worship).

Declension

Masculine an-stem declension of प्रथिमन्
singular dual plural
nominative प्रथिमा (prathimā́) प्रथिमानौ (prathimā́nau)
प्रथिमाना¹ (prathimā́nā¹)
प्रथिमानः (prathimā́naḥ)
accusative प्रथिमानम् (prathimā́nam) प्रथिमानौ (prathimā́nau)
प्रथिमाना¹ (prathimā́nā¹)
प्रथिम्नः (prathimnáḥ)
instrumental प्रथिना (prathinā́) प्रथिमभ्याम् (prathimábhyām) प्रथिमभिः (prathimábhiḥ)
dative प्रथिम्ने (prathimné) प्रथिमभ्याम् (prathimábhyām) प्रथिमभ्यः (prathimábhyaḥ)
ablative प्रथिम्नः (prathimnáḥ) प्रथिमभ्याम् (prathimábhyām) प्रथिमभ्यः (prathimábhyaḥ)
genitive प्रथिम्नः (prathimnáḥ) प्रथिम्नोः (prathimnóḥ) प्रथिम्नाम् (prathimnā́m)
locative प्रथिम्नि (prathimní)
प्रथिमनि (prathimáni)
प्रथिमन्¹ (prathimán¹)
प्रथिम्नोः (prathimnóḥ) प्रथिमसु (prathimásu)
vocative प्रथिमन् (práthiman) प्रथिमानौ (práthimānau)
प्रथिमाना¹ (práthimānā¹)
प्रथिमानः (práthimānaḥ)
  • ¹Vedic