प्रधान

Hindi

Etymology

Borrowed from Sanskrit प्रधान (pradhāna).

Pronunciation

  • (Delhi) IPA(key): /pɾə.d̪ʱɑːn/, [pɾɐ.d̪ʱä̃ːn]

Adjective

प्रधान • (pradhān) (indeclinable)

  1. chief, foremost, prime
  2. pre-eminent
  3. better, superior

Noun

प्रधान • (pradhānm

  1. master, head
  2. principal

Declension

Declension of प्रधान (masc cons-stem)
singular plural
direct प्रधान
pradhān
प्रधान
pradhān
oblique प्रधान
pradhān
प्रधानों
pradhānõ
vocative प्रधान
pradhān
प्रधानो
pradhāno

Marathi

Etymology

Inherited from Old Marathi प्रधान (pradhāna), from Sanskrit प्रधान (pradhāna).

Pronunciation

  • IPA(key): /pɾə.d̪ʱan/

Adjective

प्रधान • (pradhān)

  1. chief, main, principal
    Synonyms: मुख्य (mukhya), प्रमुख (pramukh)
  2. prevalent, preponderant

Noun

प्रधान • (pradhānm

  1. nature (the natural state of a thing, or the cause of the material world)
  2. (obsolete) minister, counselor; the first attendant of a king

Declension

Declension of प्रधान (masc cons-stem)
direct
singular
प्रधान
pradhāna
direct
plural
प्रधान
pradhāna
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
प्रधान
pradhāna
प्रधान
pradhāna
oblique
सामान्यरूप
प्रधाना
pradhānaā
प्रधानां-
pradhānaān-
acc. / dative
द्वितीया / चतुर्थी
प्रधानाला
pradhānaālā
प्रधानांना
pradhānaānnā
ergative प्रधानाने, प्रधानानं
pradhānaāne, pradhānaāna
प्रधानांनी
pradhānaānnī
instrumental प्रधानाशी
pradhānaāśī
प्रधानांशी
pradhānaānśī
locative
सप्तमी
प्रधानात
pradhānaāt
प्रधानांत
pradhānaāt
vocative
संबोधन
प्रधाना
pradhānaā
प्रधानांनो
pradhānaānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of प्रधान (masc cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
प्रधानाचा
pradhānaāċā
प्रधानाचे
pradhānaāċe
प्रधानाची
pradhānaācī
प्रधानाच्या
pradhānaācā
प्रधानाचे, प्रधानाचं
pradhānaāċe, pradhānaāċa
प्रधानाची
pradhānaācī
प्रधानाच्या
pradhānaācā
plural subject
अनेकवचनी कर्ता
प्रधानांचा
pradhānaānċā
प्रधानांचे
pradhānaānċe
प्रधानांची
pradhānaāñcī
प्रधानांच्या
pradhānaāncā
प्रधानांचे, प्रधानांचं
pradhānaānċe, pradhānaānċa
प्रधानांची
pradhānaāñcī
प्रधानांच्या
pradhānaāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

References

Sanskrit

Alternative scripts

Etymology

Inherited from Proto-Indo-Iranian *pradʰaHnás, from Proto-Indo-European *pro-dʰeh₁-nós, from *pro- (forward) +‎ *dʰeh₁- (to place) +‎ *-nós (adjectival suffix).

Adjective

प्रधान • (pradhāna)

  1. chief, foremost, most important
  2. pre-eminent
  3. better, superior (MBh., Kāv., etc.)

Declension

Masculine a-stem declension of प्रधान
singular dual plural
nominative प्रधानः (pradhānaḥ) प्रधानौ (pradhānau) प्रधानाः (pradhānāḥ)
accusative प्रधानम् (pradhānam) प्रधानौ (pradhānau) प्रधानान् (pradhānān)
instrumental प्रधानेन (pradhānena) प्रधानाभ्याम् (pradhānābhyām) प्रधानैः (pradhānaiḥ)
dative प्रधानाय (pradhānāya) प्रधानाभ्याम् (pradhānābhyām) प्रधानेभ्यः (pradhānebhyaḥ)
ablative प्रधानात् (pradhānāt) प्रधानाभ्याम् (pradhānābhyām) प्रधानेभ्यः (pradhānebhyaḥ)
genitive प्रधानस्य (pradhānasya) प्रधानयोः (pradhānayoḥ) प्रधानानाम् (pradhānānām)
locative प्रधाने (pradhāne) प्रधानयोः (pradhānayoḥ) प्रधानेषु (pradhāneṣu)
vocative प्रधान (pradhāna) प्रधानौ (pradhānau) प्रधानाः (pradhānāḥ)
Feminine ā-stem declension of प्रधान
singular dual plural
nominative प्रधाना (pradhānā) प्रधाने (pradhāne) प्रधानाः (pradhānāḥ)
accusative प्रधानाम् (pradhānām) प्रधाने (pradhāne) प्रधानाः (pradhānāḥ)
instrumental प्रधानया (pradhānayā) प्रधानाभ्याम् (pradhānābhyām) प्रधानाभिः (pradhānābhiḥ)
dative प्रधानायै (pradhānāyai) प्रधानाभ्याम् (pradhānābhyām) प्रधानाभ्यः (pradhānābhyaḥ)
ablative प्रधानायाः (pradhānāyāḥ) प्रधानाभ्याम् (pradhānābhyām) प्रधानाभ्यः (pradhānābhyaḥ)
genitive प्रधानायाः (pradhānāyāḥ) प्रधानयोः (pradhānayoḥ) प्रधानानाम् (pradhānānām)
locative प्रधानायाम् (pradhānāyām) प्रधानयोः (pradhānayoḥ) प्रधानासु (pradhānāsu)
vocative प्रधाने (pradhāne) प्रधाने (pradhāne) प्रधानाः (pradhānāḥ)
Neuter a-stem declension of प्रधान
singular dual plural
nominative प्रधानम् (pradhānam) प्रधाने (pradhāne) प्रधानानि (pradhānāni)
accusative प्रधानम् (pradhānam) प्रधाने (pradhāne) प्रधानानि (pradhānāni)
instrumental प्रधानेन (pradhānena) प्रधानाभ्याम् (pradhānābhyām) प्रधानैः (pradhānaiḥ)
dative प्रधानाय (pradhānāya) प्रधानाभ्याम् (pradhānābhyām) प्रधानेभ्यः (pradhānebhyaḥ)
ablative प्रधानात् (pradhānāt) प्रधानाभ्याम् (pradhānābhyām) प्रधानेभ्यः (pradhānebhyaḥ)
genitive प्रधानस्य (pradhānasya) प्रधानयोः (pradhānayoḥ) प्रधानानाम् (pradhānānām)
locative प्रधाने (pradhāne) प्रधानयोः (pradhānayoḥ) प्रधानेषु (pradhāneṣu)
vocative प्रधान (pradhāna) प्रधाने (pradhāne) प्रधानानि (pradhānāni)

Noun

प्रधान • (pradhāna) stemm

  1. name of a king (MBh.)
  2. chief companion to the king, noble (L.)
  3. elephant driver (L.)

Declension

Masculine a-stem declension of प्रधान
singular dual plural
nominative प्रधानः (pradhānaḥ) प्रधानौ (pradhānau) प्रधानाः (pradhānāḥ)
accusative प्रधानम् (pradhānam) प्रधानौ (pradhānau) प्रधानान् (pradhānān)
instrumental प्रधानेन (pradhānena) प्रधानाभ्याम् (pradhānābhyām) प्रधानैः (pradhānaiḥ)
dative प्रधानाय (pradhānāya) प्रधानाभ्याम् (pradhānābhyām) प्रधानेभ्यः (pradhānebhyaḥ)
ablative प्रधानात् (pradhānāt) प्रधानाभ्याम् (pradhānābhyām) प्रधानेभ्यः (pradhānebhyaḥ)
genitive प्रधानस्य (pradhānasya) प्रधानयोः (pradhānayoḥ) प्रधानानाम् (pradhānānām)
locative प्रधाने (pradhāne) प्रधानयोः (pradhānayoḥ) प्रधानेषु (pradhāneṣu)
vocative प्रधान (pradhāna) प्रधानौ (pradhānau) प्रधानाः (pradhānāḥ)

Noun

प्रधान • (pradhāna) stemn

  1. the most important or essential part of something (KātyŚr., Mn., MBh., etc.)
  2. origin of the universe, original matter (IW.)
  3. base matter (Sarvad.)
  4. universal soul (L.)
  5. intellect, understanding (L.)
  6. chief companion to the king, noble (L.)
  7. elephant driver (L.)
  8. (grammar) the primary member of a compound

Declension

Neuter a-stem declension of प्रधान
singular dual plural
nominative प्रधानम् (pradhānam) प्रधाने (pradhāne) प्रधानानि (pradhānāni)
accusative प्रधानम् (pradhānam) प्रधाने (pradhāne) प्रधानानि (pradhānāni)
instrumental प्रधानेन (pradhānena) प्रधानाभ्याम् (pradhānābhyām) प्रधानैः (pradhānaiḥ)
dative प्रधानाय (pradhānāya) प्रधानाभ्याम् (pradhānābhyām) प्रधानेभ्यः (pradhānebhyaḥ)
ablative प्रधानात् (pradhānāt) प्रधानाभ्याम् (pradhānābhyām) प्रधानेभ्यः (pradhānebhyaḥ)
genitive प्रधानस्य (pradhānasya) प्रधानयोः (pradhānayoḥ) प्रधानानाम् (pradhānānām)
locative प्रधाने (pradhāne) प्रधानयोः (pradhānayoḥ) प्रधानेषु (pradhāneṣu)
vocative प्रधान (pradhāna) प्रधाने (pradhāne) प्रधानानि (pradhānāni)

Descendants

  • Bengali: প্রধান (prodhan)
  • Hindi: प्रधान (pradhān)
  • Indonesian: perdana
  • Malay: perdana (ڤردان)
  • Marathi: प्रधान (pradhān)

References