प्रबुध्

Sanskrit

Etymology

प्र- (pra-) +‎ बुध् (búdh)

Pronunciation

Noun

प्रबुध् • (prabúdh) stemf

  1. awaking
  2. sunrise

Declension

Feminine root-stem declension of प्रबुध्
singular dual plural
nominative प्रभुत् (prabhút) प्रबुधौ (prabúdhau)
प्रबुधा¹ (prabúdhā¹)
प्रबुधः (prabúdhaḥ)
accusative प्रबुधम् (prabúdham) प्रबुधौ (prabúdhau)
प्रबुधा¹ (prabúdhā¹)
प्रबुधः (prabúdhaḥ)
instrumental प्रबुधा (prabúdhā) प्रभुद्भ्याम् (prabhúdbhyām) प्रभुद्भिः (prabhúdbhiḥ)
dative प्रबुधे (prabúdhe) प्रभुद्भ्याम् (prabhúdbhyām) प्रभुद्भ्यः (prabhúdbhyaḥ)
ablative प्रबुधः (prabúdhaḥ) प्रभुद्भ्याम् (prabhúdbhyām) प्रभुद्भ्यः (prabhúdbhyaḥ)
genitive प्रबुधः (prabúdhaḥ) प्रबुधोः (prabúdhoḥ) प्रबुधाम् (prabúdhām)
locative प्रबुधि (prabúdhi) प्रबुधोः (prabúdhoḥ) प्रभुत्सु (prabhútsu)
vocative प्रभुत् (prábhut) प्रबुधौ (prábudhau)
प्रबुधा¹ (prábudhā¹)
प्रबुधः (prábudhaḥ)
  • ¹Vedic

Adjective

प्रबुध् • (prabúdh) stem

  1. watchful, attentive
  2. foreknowing

Declension

Masculine root-stem declension of प्रबुध्
singular dual plural
nominative प्रभुत् (prabhút) प्रबुधौ (prabúdhau)
प्रबुधा¹ (prabúdhā¹)
प्रबुधः (prabúdhaḥ)
accusative प्रबुधम् (prabúdham) प्रबुधौ (prabúdhau)
प्रबुधा¹ (prabúdhā¹)
प्रबुधः (prabúdhaḥ)
instrumental प्रबुधा (prabúdhā) प्रभुद्भ्याम् (prabhúdbhyām) प्रभुद्भिः (prabhúdbhiḥ)
dative प्रबुधे (prabúdhe) प्रभुद्भ्याम् (prabhúdbhyām) प्रभुद्भ्यः (prabhúdbhyaḥ)
ablative प्रबुधः (prabúdhaḥ) प्रभुद्भ्याम् (prabhúdbhyām) प्रभुद्भ्यः (prabhúdbhyaḥ)
genitive प्रबुधः (prabúdhaḥ) प्रबुधोः (prabúdhoḥ) प्रबुधाम् (prabúdhām)
locative प्रबुधि (prabúdhi) प्रबुधोः (prabúdhoḥ) प्रभुत्सु (prabhútsu)
vocative प्रभुत् (prábhut) प्रबुधौ (prábudhau)
प्रबुधा¹ (prábudhā¹)
प्रबुधः (prábudhaḥ)
  • ¹Vedic
Feminine root-stem declension of प्रबुध्
singular dual plural
nominative प्रभुत् (prabhút) प्रबुधौ (prabúdhau)
प्रबुधा¹ (prabúdhā¹)
प्रबुधः (prabúdhaḥ)
accusative प्रबुधम् (prabúdham) प्रबुधौ (prabúdhau)
प्रबुधा¹ (prabúdhā¹)
प्रबुधः (prabúdhaḥ)
instrumental प्रबुधा (prabúdhā) प्रभुद्भ्याम् (prabhúdbhyām) प्रभुद्भिः (prabhúdbhiḥ)
dative प्रबुधे (prabúdhe) प्रभुद्भ्याम् (prabhúdbhyām) प्रभुद्भ्यः (prabhúdbhyaḥ)
ablative प्रबुधः (prabúdhaḥ) प्रभुद्भ्याम् (prabhúdbhyām) प्रभुद्भ्यः (prabhúdbhyaḥ)
genitive प्रबुधः (prabúdhaḥ) प्रबुधोः (prabúdhoḥ) प्रबुधाम् (prabúdhām)
locative प्रबुधि (prabúdhi) प्रबुधोः (prabúdhoḥ) प्रभुत्सु (prabhútsu)
vocative प्रभुत् (prábhut) प्रबुधौ (prábudhau)
प्रबुधा¹ (prábudhā¹)
प्रबुधः (prábudhaḥ)
  • ¹Vedic
Neuter root-stem declension of प्रबुध्
singular dual plural
nominative प्रभुत् (prabhút) प्रबुधी (prabúdhī) प्रबुन्धि (prabúndhi)
accusative प्रभुत् (prabhút) प्रबुधी (prabúdhī) प्रबुन्धि (prabúndhi)
instrumental प्रबुधा (prabúdhā) प्रभुद्भ्याम् (prabhúdbhyām) प्रभुद्भिः (prabhúdbhiḥ)
dative प्रबुधे (prabúdhe) प्रभुद्भ्याम् (prabhúdbhyām) प्रभुद्भ्यः (prabhúdbhyaḥ)
ablative प्रबुधः (prabúdhaḥ) प्रभुद्भ्याम् (prabhúdbhyām) प्रभुद्भ्यः (prabhúdbhyaḥ)
genitive प्रबुधः (prabúdhaḥ) प्रबुधोः (prabúdhoḥ) प्रबुधाम् (prabúdhām)
locative प्रबुधि (prabúdhi) प्रबुधोः (prabúdhoḥ) प्रभुत्सु (prabhútsu)
vocative प्रभुत् (prábhut) प्रबुधी (prábudhī) प्रबुन्धि (prábundhi)

References

  • Monier Williams (1899) “प्रबुध्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0683/2.
  • Hellwig, Oliver (2010–2025) “prabudh”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.