प्रशास्तृ

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *praćaHstā́ (commander, director, ruler), from Proto-Indo-European *ḱéh₁s-tōr, from *ḱeh₁s- (to command, rule, direct). Cognate with Avestan 𐬟𐬭𐬀𐬯𐬁𐬯𐬙𐬀𐬭 (frasāstar, commander).

Synchronically analysable as the agent noun of the root प्रशास् (praśās). See also शास्तृ (śāstṛ́)

Pronunciation

Noun

प्रशास्तृ • (praśāstṛ́) stemm

  1. (Vedic religion) "Director"; the name of a post of a priest
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.94.6:
      त्वम् अध्व॒र्युर् उ॒त होता॑सि पू॒र्व्यः प्र॑शा॒स्ता पोता॑ ज॒नुषा॑ पु॒रोहि॑तः ।
      विश्वा॑ वि॒द्वाँ आर्त्वि॑ज्या धीर पुष्य॒स्य् अग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
      tvám ádhvaryúr utá hótāsi pūrvyáḥ praśāstā́ pótā janúṣā puróhitaḥ.
      víśvā vidvā́m̐ ā́rtvijyā dhīra puṣyasy ágne sakhyé mā́ riṣāmā vayáṃ táva.
      Thou art Presenter and the chief Invoker, thou Director, Purifier, great High Priest by birth.
      Knowing all priestly work thou perfectest it, O Sage. Let us not in thy friendship, Agni, suffer harm.
  2. a ruler, king

Declension

Masculine ṛ-stem declension of प्रशास्तृ
singular dual plural
nominative प्रशास्ता (praśāstā́) प्रशास्तारौ (praśāstā́rau)
प्रशास्तारा¹ (praśāstā́rā¹)
प्रशास्तारः (praśāstā́raḥ)
accusative प्रशास्तारम् (praśāstā́ram) प्रशास्तारौ (praśāstā́rau)
प्रशास्तारा¹ (praśāstā́rā¹)
प्रशास्तॄन् (praśāstṝ́n)
instrumental प्रशास्त्रा (praśāstrā́) प्रशास्तृभ्याम् (praśāstṛ́bhyām) प्रशास्तृभिः (praśāstṛ́bhiḥ)
dative प्रशास्त्रे (praśāstré) प्रशास्तृभ्याम् (praśāstṛ́bhyām) प्रशास्तृभ्यः (praśāstṛ́bhyaḥ)
ablative प्रशास्तुः (praśāstúḥ) प्रशास्तृभ्याम् (praśāstṛ́bhyām) प्रशास्तृभ्यः (praśāstṛ́bhyaḥ)
genitive प्रशास्तुः (praśāstúḥ) प्रशास्त्रोः (praśāstróḥ) प्रशास्तॄणाम् (praśāstṝṇā́m)
locative प्रशास्तरि (praśāstári) प्रशास्त्रोः (praśāstróḥ) प्रशास्तृषु (praśāstṛ́ṣu)
vocative प्रशास्तः (práśāstaḥ) प्रशास्तारौ (práśāstārau)
प्रशास्तारा¹ (práśāstārā¹)
प्रशास्तारः (práśāstāraḥ)
  • ¹Vedic

References