शास्तृ

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *ćáHstā (commander, ruler; teacher), from Proto-Indo-European *ḱéh₁s-tōr, from *ḱeh₁s- (to command, rule, instruct, teach). Cognate with Avestan 𐬯𐬁𐬯𐬙𐬀𐬭 (sāstar, commander, ruler; evil ruler, tyrant), 𐬟𐬭𐬀𐬯𐬁𐬯𐬙𐬀𐬭 (frasāstar, commander).

Pronunciation

Noun

शास्तृ • (śāstṛ́) stemm

  1. a ruler, commander
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) V.7.4:
      अयꣳ शास्ताधिपतिर् वो अस्तु ।
      अस्य विज्ञानम् अनु सꣳ रभध्वम् इमम् पश्चाद् अनु जीवाथ सर्वे ॥
      ayaṃ śāstādhipatir vo astu.
      asya vijñānam anu saṃ rabhadhvam imam paścād anu jīvātha sarve.
      May he be your ruler, your overlord;
      On his discernment do ye depend; upon him henceforth do ye all serve.
  2. a teacher, instructor
  3. a punisher, chastiser

Declension

Masculine ṛ-stem declension of शास्तृ
singular dual plural
nominative शास्ता (śāstā́) शास्तारौ (śāstā́rau)
शास्तारा¹ (śāstā́rā¹)
शास्तारः (śāstā́raḥ)
accusative शास्तारम् (śāstā́ram) शास्तारौ (śāstā́rau)
शास्तारा¹ (śāstā́rā¹)
शास्तॄन् (śāstṝ́n)
instrumental शास्त्रा (śāstrā́) शास्तृभ्याम् (śāstṛ́bhyām) शास्तृभिः (śāstṛ́bhiḥ)
dative शास्त्रे (śāstré) शास्तृभ्याम् (śāstṛ́bhyām) शास्तृभ्यः (śāstṛ́bhyaḥ)
ablative शास्तुः (śāstúḥ) शास्तृभ्याम् (śāstṛ́bhyām) शास्तृभ्यः (śāstṛ́bhyaḥ)
genitive शास्तुः (śāstúḥ) शास्त्रोः (śāstróḥ) शास्तॄणाम् (śāstṝṇā́m)
locative शास्तरि (śāstári) शास्त्रोः (śāstróḥ) शास्तृषु (śāstṛ́ṣu)
vocative शास्तः (śā́staḥ) शास्तारौ (śā́stārau)
शास्तारा¹ (śā́stārā¹)
शास्तारः (śā́stāraḥ)
  • ¹Vedic

Descendants

  • Pali: satthar
  • Tamil: சாஸ்தா (cāstā) (learned)
  • Malayalam: ശാസ്താവ് (śāstāvŭ)

References