प्रस्तुत

Hindi

Etymology

Borrowed from Sanskrit प्रस्तुत (prástuta, begun; under discussion).

Pronunciation

  • (Delhi) IPA(key): /pɾəs.t̪ʊt̪/, [pɾɐs.t̪ʊt̪]

Adjective

प्रस्तुत • (prastut) (indeclinable, Urdu spelling پرستت)

  1. submitted, under consideration

Sanskrit

Alternative scripts

Etymology

प्र- (prá-) +‎ स्तुत (stutá).

Pronunciation

Adjective

प्रस्तुत • (prástuta) stem

  1. praised
  2. proposed, propounded, mentioned, introduced as a subject or topic under discussion, in question
  3. commenced, begun

Declension

Masculine a-stem declension of प्रस्तुत
singular dual plural
nominative प्रस्तुतः (prastutaḥ) प्रस्तुतौ (prastutau) प्रस्तुताः (prastutāḥ)
accusative प्रस्तुतम् (prastutam) प्रस्तुतौ (prastutau) प्रस्तुतान् (prastutān)
instrumental प्रस्तुतेन (prastutena) प्रस्तुताभ्याम् (prastutābhyām) प्रस्तुतैः (prastutaiḥ)
dative प्रस्तुताय (prastutāya) प्रस्तुताभ्याम् (prastutābhyām) प्रस्तुतेभ्यः (prastutebhyaḥ)
ablative प्रस्तुतात् (prastutāt) प्रस्तुताभ्याम् (prastutābhyām) प्रस्तुतेभ्यः (prastutebhyaḥ)
genitive प्रस्तुतस्य (prastutasya) प्रस्तुतयोः (prastutayoḥ) प्रस्तुतानाम् (prastutānām)
locative प्रस्तुते (prastute) प्रस्तुतयोः (prastutayoḥ) प्रस्तुतेषु (prastuteṣu)
vocative प्रस्तुत (prastuta) प्रस्तुतौ (prastutau) प्रस्तुताः (prastutāḥ)
Feminine ā-stem declension of प्रस्तुत
singular dual plural
nominative प्रस्तुता (prastutā) प्रस्तुते (prastute) प्रस्तुताः (prastutāḥ)
accusative प्रस्तुताम् (prastutām) प्रस्तुते (prastute) प्रस्तुताः (prastutāḥ)
instrumental प्रस्तुतया (prastutayā) प्रस्तुताभ्याम् (prastutābhyām) प्रस्तुताभिः (prastutābhiḥ)
dative प्रस्तुतायै (prastutāyai) प्रस्तुताभ्याम् (prastutābhyām) प्रस्तुताभ्यः (prastutābhyaḥ)
ablative प्रस्तुतायाः (prastutāyāḥ) प्रस्तुताभ्याम् (prastutābhyām) प्रस्तुताभ्यः (prastutābhyaḥ)
genitive प्रस्तुतायाः (prastutāyāḥ) प्रस्तुतयोः (prastutayoḥ) प्रस्तुतानाम् (prastutānām)
locative प्रस्तुतायाम् (prastutāyām) प्रस्तुतयोः (prastutayoḥ) प्रस्तुतासु (prastutāsu)
vocative प्रस्तुते (prastute) प्रस्तुते (prastute) प्रस्तुताः (prastutāḥ)
Neuter a-stem declension of प्रस्तुत
singular dual plural
nominative प्रस्तुतम् (prastutam) प्रस्तुते (prastute) प्रस्तुतानि (prastutāni)
accusative प्रस्तुतम् (prastutam) प्रस्तुते (prastute) प्रस्तुतानि (prastutāni)
instrumental प्रस्तुतेन (prastutena) प्रस्तुताभ्याम् (prastutābhyām) प्रस्तुतैः (prastutaiḥ)
dative प्रस्तुताय (prastutāya) प्रस्तुताभ्याम् (prastutābhyām) प्रस्तुतेभ्यः (prastutebhyaḥ)
ablative प्रस्तुतात् (prastutāt) प्रस्तुताभ्याम् (prastutābhyām) प्रस्तुतेभ्यः (prastutebhyaḥ)
genitive प्रस्तुतस्य (prastutasya) प्रस्तुतयोः (prastutayoḥ) प्रस्तुतानाम् (prastutānām)
locative प्रस्तुते (prastute) प्रस्तुतयोः (prastutayoḥ) प्रस्तुतेषु (prastuteṣu)
vocative प्रस्तुत (prastuta) प्रस्तुते (prastute) प्रस्तुतानि (prastutāni)

Noun

प्रस्तुत • (prastuta) stemn

  1. beginning, undertaking
  2. (rhetoric) the chief subject-matter, that which is the subject of any statement or comparison

Declension

Neuter a-stem declension of प्रस्तुत
singular dual plural
nominative प्रस्तुतम् (prastutam) प्रस्तुते (prastute) प्रस्तुतानि (prastutāni)
प्रस्तुता¹ (prastutā¹)
accusative प्रस्तुतम् (prastutam) प्रस्तुते (prastute) प्रस्तुतानि (prastutāni)
प्रस्तुता¹ (prastutā¹)
instrumental प्रस्तुतेन (prastutena) प्रस्तुताभ्याम् (prastutābhyām) प्रस्तुतैः (prastutaiḥ)
प्रस्तुतेभिः¹ (prastutebhiḥ¹)
dative प्रस्तुताय (prastutāya) प्रस्तुताभ्याम् (prastutābhyām) प्रस्तुतेभ्यः (prastutebhyaḥ)
ablative प्रस्तुतात् (prastutāt) प्रस्तुताभ्याम् (prastutābhyām) प्रस्तुतेभ्यः (prastutebhyaḥ)
genitive प्रस्तुतस्य (prastutasya) प्रस्तुतयोः (prastutayoḥ) प्रस्तुतानाम् (prastutānām)
locative प्रस्तुते (prastute) प्रस्तुतयोः (prastutayoḥ) प्रस्तुतेषु (prastuteṣu)
vocative प्रस्तुत (prastuta) प्रस्तुते (prastute) प्रस्तुतानि (prastutāni)
प्रस्तुता¹ (prastutā¹)
  • ¹Vedic

References